UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1125
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
evam ukto vasiṣṭhena viśvāmitro mahābalaḥ / (1.1)
Par.?
āgneyam astram utkṣipya tiṣṭha tiṣṭheti cābravīt // (1.2)
Par.?
vasiṣṭho bhagavān krodhād idaṃ vacanam abravīt / (2.1)
Par.?
kṣatrabandho sthito 'smy eṣa yad balaṃ tad vidarśaya // (2.2)
Par.?
nāśayāmy eṣa te darpaṃ śastrasya tava gādhija / (3.1)
Par.?
kva ca te kṣatriyabalaṃ kva ca brahmabalaṃ mahat // (3.2)
Par.?
paśya brahmabalaṃ divyaṃ mama kṣatriyapāṃsana / (4.1)
Par.?
tasyāstraṃ gādhiputrasya ghoram āgneyam uttamam // (4.2)
Par.?
brahmadaṇḍena tac chāntam agner vega ivāmbhasā / (5.1)
Par.?
vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā // (5.2)
Par.?
aiṣīkaṃ cāpi cikṣepa ruṣito gādhinandanaḥ / (6.1)
Par.?
mānavaṃ mohanaṃ caiva gāndharvaṃ svāpanaṃ tathā // (6.2)
Par.?
jṛmbhaṇaṃ mohanaṃ caiva saṃtāpanavilāpane / (7.1)
Par.?
śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam // (7.2) Par.?
brahmapāśaṃ kālapāśaṃ vāruṇaṃ pāśam eva ca / (8.1)
Par.?
pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā // (8.2)
Par.?
daṇḍāstram atha paiśācaṃ krauñcam astraṃ tathaiva ca / (9.1)
Par.?
dharmacakraṃ kālacakraṃ viṣṇucakraṃ tathaiva ca // (9.2)
Par.?
vāyavyaṃ mathanaṃ caiva astraṃ hayaśiras tathā / (10.1)
Par.?
śaktidvayaṃ ca cikṣepa kaṅkālaṃ musalaṃ tathā // (10.2)
Par.?
vaidyādharaṃ mahāstraṃ ca kālāstram atha dāruṇam / (11.1)
Par.?
triśūlam astraṃ ghoraṃ ca kāpālam atha kaṅkaṇam // (11.2)
Par.?
etāny astrāṇi cikṣepa sarvāṇi raghunandana / (12.1)
Par.?
vasiṣṭhe japatāṃ śreṣṭhe tad adbhutam ivābhavat // (12.2)
Par.?
tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ / (13.1)
Par.?
teṣu śānteṣu brahmāstraṃ kṣiptavān gādhinandanaḥ // (13.2)
Par.?
tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ / (14.1)
Par.?
devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ // (14.2)
Par.?
trailokyam āsīt saṃtrastaṃ brahmāstre samudīrite / (15.1)
Par.?
tad apy astraṃ mahāghoraṃ brāhmaṃ brāhmeṇa tejasā // (15.2)
Par.?
vasiṣṭho grasate sarvaṃ brahmadaṇḍena rāghava / (16.1)
Par.?
brahmāstraṃ grasamānasya vasiṣṭhasya mahātmanaḥ // (16.2)
Par.?
trailokyamohanaṃ raudraṃ rūpam āsīt sudāruṇam / (17.1)
Par.?
romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ // (17.2)
Par.?
marīcya iva niṣpetur agner dhūmākulārciṣaḥ / (18.1)
Par.?
prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ // (18.2)
Par.?
vidhūma iva kālāgnir yamadaṇḍa ivāparaḥ / (19.1)
Par.?
tato 'stuvan munigaṇā vasiṣṭhaṃ japatāṃ varam // (19.2)
Par.?
amoghaṃ te balaṃ brahmaṃs tejo dhāraya tejasā / (20.1)
Par.?
nigṛhītas tvayā brahman viśvāmitro mahātapāḥ // (20.2)
Par.?
prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ / (21.1)
Par.?
evam ukto mahātejāḥ śamaṃ cakre mahātapāḥ // (21.2)
Par.?
viśvāmitro 'pi nikṛto viniḥśvasyedam abravīt / (22.1)
Par.?
dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam // (22.2)
Par.?
ekena brahmadaṇḍena sarvāstrāṇi hatāni me / (23.1)
Par.?
tad etat samavekṣyāhaṃ prasannendriyamānasaḥ // (23.2)
Par.?
tapo mahat samāsthāsye yad vai brahmatvakārakam // (24.1)
Par.?
Duration=0.1415159702301 secs.