Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1098
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣmaṇau / (1.1) Par.?
ūṣatur muditau vīrau prahṛṣṭenāntarātmanā // (1.2) Par.?
prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau / (2.1) Par.?
viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ // (2.2) Par.?
abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam / (3.1) Par.?
ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau // (3.2) Par.?
imau svo muniśārdūla kiṃkarau samupasthitau / (4.1) Par.?
ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim // (4.2) Par.?
evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ / (5.1) Par.?
viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan // (5.2) Par.?
maithilasya naraśreṣṭha janakasya bhaviṣyati / (6.1) Par.?
yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam // (6.2) Par.?
tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi / (7.1) Par.?
adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi // (7.2) Par.?
taddhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ / (8.1) Par.?
aprameyabalaṃ ghoraṃ makhe paramabhāsvaram // (8.2) Par.?
nāsya devā na gandharvā nāsurā na ca rākṣasāḥ / (9.1) Par.?
kartum āropaṇaṃ śaktā na kathaṃcana mānuṣāḥ // (9.2) Par.?
dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ / (10.1) Par.?
na śekur āropayituṃ rājaputrā mahābalāḥ // (10.2) Par.?
tad dhanur naraśārdūla maithilasya mahātmanaḥ / (11.1) Par.?
tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam // (11.2) Par.?
taddhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ / (12.1) Par.?
yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ // (12.2) Par.?
evam uktvā munivaraḥ prasthānam akarot tadā / (13.1) Par.?
sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ // (13.2) Par.?
svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham / (14.1) Par.?
uttare jāhnavītīre himavantaṃ śiloccayam // (14.2) Par.?
pradakṣiṇaṃ tataḥ kṛtvā siddhāśramam anuttamam / (15.1) Par.?
uttarāṃ diśam uddiśya prasthātum upacakrame // (15.2) Par.?
taṃ vrajantaṃ munivaram anvagād anusāriṇām / (16.1) Par.?
śakaṭī śatamātraṃ tu prayāṇe brahmavādinām // (16.2) Par.?
mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ / (17.1) Par.?
anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim // (17.2) Par.?
te gatvā dūram adhvānaṃ lambamāne divākare / (18.1) Par.?
vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ // (18.2) Par.?
te 'staṃ gate dinakare snātvā hutahutāśanāḥ / (19.1) Par.?
viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ // (19.2) Par.?
rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca / (20.1) Par.?
agrato niṣasādātha viśvāmitrasya dhīmataḥ // (20.2) Par.?
atha rāmo mahātejā viśvāmitraṃ mahāmunim / (21.1) Par.?
papraccha muniśārdūlaṃ kautūhalasamanvitaḥ // (21.2) Par.?
bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ / (22.1) Par.?
śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ // (22.2) Par.?
codito rāmavākyena kathayāmāsa suvrataḥ / (23.1) Par.?
tasya deśasya nikhilam ṛṣimadhye mahātapāḥ // (23.2) Par.?
Duration=0.17142295837402 secs.