Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1099
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
brahmayonir mahān āsīt kuśo nāma mahātapāḥ / (1.1) Par.?
vaidarbhyāṃ janayāmāsa caturaḥ sadṛśān sutān // (1.2) Par.?
kuśāmbaṃ kuśanābhaṃ ca ādhūrtarajasaṃ vasum / (2.1) Par.?
dīptiyuktān mahotsāhān kṣatradharmacikīrṣayā / (2.2) Par.?
tān uvāca kuśaḥ putrān dharmiṣṭhān satyavādinaḥ // (2.3) Par.?
kuśasya vacanaṃ śrutvā catvāro lokasaṃmatāḥ / (3.1) Par.?
niveśaṃ cakrire sarve purāṇāṃ nṛvarās tadā // (3.2) Par.?
kuśāmbas tu mahātejāḥ kauśāmbīm akarot purīm / (4.1) Par.?
kuśanābhas tu dharmātmā paraṃ cakre mahodayam // (4.2) Par.?
ādhūrtarajaso rāma dharmāraṇyaṃ mahīpatiḥ / (5.1) Par.?
cakre puravaraṃ rājā vasuś cakre girivrajam // (5.2) Par.?
eṣā vasumatī rāma vasos tasya mahātmanaḥ / (6.1) Par.?
ete śailavarāḥ pañca prakāśante samantataḥ // (6.2) Par.?
sumāgadhī nadī ramyā māgadhān viśrutāyayau / (7.1) Par.?
pañcānāṃ śailamukhyānāṃ madhye māleva śobhate // (7.2) Par.?
saiṣā hi māgadhī rāma vasos tasya mahātmanaḥ / (8.1) Par.?
pūrvābhicaritā rāma sukṣetrā sasyamālinī // (8.2) Par.?
kuśanābhas tu rājarṣiḥ kanyāśatam anuttamam / (9.1) Par.?
janayāmāsa dharmātmā ghṛtācyāṃ raghunandana // (9.2) Par.?
tās tu yauvanaśālinyo rūpavatyaḥ svalaṃkṛtāḥ / (10.1) Par.?
udyānabhūmim āgamya prāvṛṣīva śatahradāḥ // (10.2) Par.?
gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava / (11.1) Par.?
āmodaṃ paramaṃ jagmur varābharaṇabhūṣitāḥ // (11.2) Par.?
atha tāś cārusarvāṅgyo rūpeṇāpratimā bhuvi / (12.1) Par.?
udyānabhūmim āgamya tārā iva ghanāntare // (12.2) Par.?
tāḥ sarvaguṇasampannā rūpayauvanasaṃyutāḥ / (13.1) Par.?
dṛṣṭvā sarvātmako vāyur idaṃ vacanam abravīt // (13.2) Par.?
ahaṃ vaḥ kāmaye sarvā bhāryā mama bhaviṣyatha / (14.1) Par.?
mānuṣas tyajyatāṃ bhāvo dīrgham āyur avāpsyatha // (14.2) Par.?
tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ / (15.1) Par.?
apahāsya tato vākyaṃ kanyāśatam athābravīt // (15.2) Par.?
antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama / (16.1) Par.?
prabhāvajñāś ca te sarvāḥ kim asmān avamanyase // (16.2) Par.?
kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama / (17.1) Par.?
sthānāc cyāvayituṃ devaṃ rakṣāmas tu tapo vayam // (17.2) Par.?
mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam / (18.1) Par.?
nāvamanyasva dharmeṇa svayaṃvaram upāsmahe // (18.2) Par.?
pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ / (19.1) Par.?
yasya no dāsyati pitā sa no bhartā bhaviṣyati // (19.2) Par.?
tāsāṃ tad vacanaṃ śrutvā vāyuḥ paramakopanaḥ / (20.1) Par.?
praviśya sarvagātrāṇi babhañja bhagavān prabhuḥ // (20.2) Par.?
tāḥ kanyā vāyunā bhagnā viviśur nṛpater gṛham / (21.1) Par.?
dṛṣṭvā bhagnās tadā rājā saṃbhrānta idam abravīt // (21.2) Par.?
kim idaṃ kathyatāṃ putryaḥ ko dharmam avamanyate / (22.1) Par.?
kubjāḥ kena kṛtāḥ sarvā veṣṭantyo nābhibhāṣatha // (22.2) Par.?
Duration=0.072477102279663 secs.