Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1100
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya tad vacanaṃ śrutvā kuśanābhasya dhīmataḥ / (1.1) Par.?
śirobhiś caraṇau spṛṣṭvā kanyāśatam abhāṣata // (1.2) Par.?
vāyuḥ sarvātmako rājan pradharṣayitum icchati / (2.1) Par.?
aśubhaṃ mārgam āsthāya na dharmaṃ pratyavekṣate // (2.2) Par.?
pitṛmatyaḥ sma bhadraṃ te svacchande na vayaṃ sthitāḥ / (3.1) Par.?
pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava // (3.2) Par.?
tena pāpānubandhena vacanaṃ na pratīcchatā / (4.1) Par.?
evaṃ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhṛśam // (4.2) Par.?
tāsāṃ tadvacanaṃ śrutvā rājā paramadhārmikaḥ / (5.1) Par.?
pratyuvāca mahātejāḥ kanyāśatam anuttamam // (5.2) Par.?
kṣāntaṃ kṣamāvatāṃ putryaḥ kartavyaṃ sumahat kṛtam / (6.1) Par.?
aikamatyam upāgamya kulaṃ cāvekṣitaṃ mama // (6.2) Par.?
alaṃkāro hi nārīṇāṃ kṣamā tu puruṣasya vā / (7.1) Par.?
duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ // (7.2) Par.?
yādṛśīr vaḥ kṣamā putryaḥ sarvāsām aviśeṣataḥ / (8.1) Par.?
kṣamā dānaṃ kṣamā yajñaḥ kṣamā satyaṃ ca putrikāḥ // (8.2) Par.?
kṣamā yaśaḥ kṣamā dharmaḥ kṣamāyāṃ viṣṭhitaṃ jagat / (9.1) Par.?
visṛjya kanyāḥ kākutstha rājā tridaśavikramaḥ // (9.2) Par.?
mantrajño mantrayāmāsa pradānaṃ saha mantribhiḥ / (10.1) Par.?
deśe kāle pradānasya sadṛśe pratipādanam // (10.2) Par.?
etasminn eva kāle tu cūlī nāma mahāmuniḥ / (11.1) Par.?
ūrdhvaretāḥ śubhācāro brāhmaṃ tapa upāgamat // (11.2) Par.?
tapyantaṃ tam ṛṣiṃ tatra gandharvī paryupāsate / (12.1) Par.?
somadā nāma bhadraṃ te ūrmilā tanayā tadā // (12.2) Par.?
sā ca taṃ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā / (13.1) Par.?
uvāsa kāle dharmiṣṭhā tasyās tuṣṭo 'bhavad guruḥ // (13.2) Par.?
sa ca tāṃ kālayogena provāca raghunandana / (14.1) Par.?
parituṣṭo 'smi bhadraṃ te kiṃ karomi tava priyam // (14.2) Par.?
parituṣṭaṃ muniṃ jñātvā gandharvī madhurasvaram / (15.1) Par.?
uvāca paramaprītā vākyajñā vākyakovidam // (15.2) Par.?
lakṣmyā samudito brāhmyā brahmabhūto mahātapāḥ / (16.1) Par.?
brāhmeṇa tapasā yuktaṃ putram icchāmi dhārmikam // (16.2) Par.?
apatiś cāsmi bhadraṃ te bhāryā cāsmi na kasyacit / (17.1) Par.?
brāhmeṇopagatāyāś ca dātum arhasi me sutam // (17.2) Par.?
tasyāḥ prasanno brahmarṣir dadau putram anuttamam / (18.1) Par.?
brahmadatta iti khyātaṃ mānasaṃ cūlinaḥ sutam // (18.2) Par.?
sa rājā brahmadattas tu purīm adhyavasat tadā / (19.1) Par.?
kāmpilyāṃ parayā lakṣmyā devarājo yathā divam // (19.2) Par.?
sa buddhiṃ kṛtavān rājā kuśanābhaḥ sudhārmikaḥ / (20.1) Par.?
brahmadattāya kākutstha dātuṃ kanyāśataṃ tadā // (20.2) Par.?
tam āhūya mahātejā brahmadattaṃ mahīpatiḥ / (21.1) Par.?
dadau kanyāśataṃ rājā suprītenāntarātmanā // (21.2) Par.?
yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana / (22.1) Par.?
brahmadatto mahīpālas tāsāṃ devapatir yathā // (22.2) Par.?
spṛṣṭamātre tataḥ pāṇau vikubjā vigatajvarāḥ / (23.1) Par.?
yuktāḥ paramayā lakṣmyā babhuḥ kanyāśataṃ tadā // (23.2) Par.?
sa dṛṣṭvā vāyunā muktāḥ kuśanābho mahīpatiḥ / (24.1) Par.?
babhūva paramaprīto harṣaṃ lebhe punaḥ punaḥ // (24.2) Par.?
kṛtodvāhaṃ tu rājānaṃ brahmadattaṃ mahīpatiḥ / (25.1) Par.?
sadāraṃ preṣayāmāsa sopādhyāya gaṇaṃ tadā // (25.2) Par.?
somadāpi susaṃhṛṣṭā putrasya sadṛśīṃ kriyām / (26.1) Par.?
yathānyāyaṃ ca gandharvī snuṣās tāḥ pratyanandata // (26.2) Par.?
Duration=0.14216709136963 secs.