Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1101
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛtodvāhe gate tasmin brahmadatte ca rāghava / (1.1) Par.?
aputraḥ putralābhāya pautrīm iṣṭim akalpayat // (1.2) Par.?
iṣṭyāṃ tu vartamānāyāṃ kuśanābhaṃ mahīpatim / (2.1) Par.?
uvāca paramaprītaḥ kuśo brahmasutas tadā // (2.2) Par.?
putras te sadṛśaḥ putra bhaviṣyati sudhārmikaḥ / (3.1) Par.?
gādhiṃ prāpsyasi tena tvaṃ kīrtiṃ loke ca śāśvatīm // (3.2) Par.?
evam uktvā kuśo rāma kuśanābhaṃ mahīpatim / (4.1) Par.?
jagāmākāśam āviśya brahmalokaṃ sanātanam // (4.2) Par.?
kasyacit tv atha kālasya kuśanābhasya dhīmataḥ / (5.1) Par.?
jajñe paramadharmiṣṭho gādhir ity eva nāmataḥ // (5.2) Par.?
sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ / (6.1) Par.?
kuśavaṃśaprasūto 'smi kauśiko raghunandana // (6.2) Par.?
pūrvajā bhaginī cāpi mama rāghava suvratā / (7.1) Par.?
nāmnā satyavatī nāma ṛcīke pratipāditā // (7.2) Par.?
saśarīrā gatā svargaṃ bhartāram anuvartinī / (8.1) Par.?
kauśikī paramodārā sā pravṛttā mahānadī // (8.2) Par.?
divyā puṇyodakā ramyā himavantam upāśritā / (9.1) Par.?
lokasya hitakāmārthaṃ pravṛttā bhaginī mama // (9.2) Par.?
tato 'haṃ himavatpārśve vasāmi niyataḥ sukham / (10.1) Par.?
bhaginyāḥ snehasaṃyuktaḥ kauśikyā raghunandana // (10.2) Par.?
sā tu satyavatī puṇyā satye dharme pratiṣṭhitā / (11.1) Par.?
pativratā mahābhāgā kauśikī saritāṃ varā // (11.2) Par.?
ahaṃ hi niyamād rāma hitvā tāṃ samupāgataḥ / (12.1) Par.?
siddhāśramam anuprāpya siddho 'smi tava tejasā // (12.2) Par.?
eṣā rāma mamotpattiḥ svasya vaṃśasya kīrtitā / (13.1) Par.?
deśasya ca mahābāho yan māṃ tvaṃ paripṛcchasi // (13.2) Par.?
gato 'rdharātraḥ kākutstha kathāḥ kathayato mama / (14.1) Par.?
nidrām abhyehi bhadraṃ te mā bhūd vighno 'dhvanīha naḥ // (14.2) Par.?
niṣpandās taravaḥ sarve nilīnā mṛgapakṣiṇaḥ / (15.1) Par.?
naiśena tamasā vyāptā diśaś ca raghunandana // (15.2) Par.?
śanair viyujyate saṃdhyā nabho netrair ivāvṛtam / (16.1) Par.?
nakṣatratārāgahanaṃ jyotirbhir avabhāsate // (16.2) Par.?
uttiṣṭhati ca śītāṃśuḥ śaśī lokatamonudaḥ / (17.1) Par.?
hlādayan prāṇināṃ loke manāṃsi prabhayā vibho // (17.2) Par.?
naiśāni sarvabhūtāni pracaranti tatas tataḥ / (18.1) Par.?
yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ // (18.2) Par.?
evam uktvā mahātejā virarāma mahāmuniḥ / (19.1) Par.?
sādhu sādhv iti taṃ sarve munayo hy abhyapūjayan // (19.2) Par.?
rāmo 'pi saha saumitriḥ kiṃcid āgatavismayaḥ / (20.1) Par.?
praśasya muniśārdūlaṃ nidrāṃ samupasevate // (20.2) Par.?
Duration=0.078950166702271 secs.