Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1103
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uktavākye munau tasminn ubhau rāghavalakṣmaṇau / (1.1) Par.?
pratinandya kathāṃ vīrāv ūcatur munipuṃgavam // (1.2) Par.?
dharmayuktam idaṃ brahman kathitaṃ paramaṃ tvayā / (2.1) Par.?
duhituḥ śailarājasya jyeṣṭhāya vaktum arhasi // (2.2) Par.?
vistaraṃ vistarajño 'si divyamānuṣasambhavam / (3.1) Par.?
trīn patho hetunā kena pāvayel lokapāvanī // (3.2) Par.?
kathaṃ gaṅgā tripathagā viśrutā sariduttamā / (4.1) Par.?
triṣu lokeṣu dharmajña karmabhiḥ kaiḥ samanvitā // (4.2) Par.?
tathā bruvati kākutsthe viśvāmitras tapodhanaḥ / (5.1) Par.?
nikhilena kathāṃ sarvām ṛṣimadhye nyavedayat // (5.2) Par.?
purā rāma kṛtodvāhaḥ śitikaṇṭho mahātapāḥ / (6.1) Par.?
dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame // (6.2) Par.?
śitikaṇṭhasya devasya divyaṃ varṣaśataṃ gatam / (7.1) Par.?
na cāpi tanayo rāma tasyām āsīt paraṃtapa // (7.2) Par.?
tato devāḥ samudvignāḥ pitāmahapurogamāḥ / (8.1) Par.?
yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate // (8.2) Par.?
abhigamya surāḥ sarve praṇipatyedam abruvan / (9.1) Par.?
devadeva mahādeva lokasyāsya hite rata / (9.2) Par.?
surāṇāṃ praṇipātena prasādaṃ kartum arhasi // (9.3) Par.?
na lokā dhārayiṣyanti tava tejaḥ surottama / (10.1) Par.?
brāhmeṇa tapasā yukto devyā saha tapaś cara // (10.2) Par.?
trailokyahitakāmārthaṃ tejas tejasi dhāraya / (11.1) Par.?
rakṣa sarvān imāṃl lokān nālokaṃ kartum arhasi // (11.2) Par.?
devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ / (12.1) Par.?
bāḍham ity abravīt sarvān punaś cedam uvāca ha // (12.2) Par.?
dhārayiṣyāmy ahaṃ tejas tejasy eva sahomayā / (13.1) Par.?
tridaśāḥ pṛthivī caiva nirvāṇam adhigacchatu // (13.2) Par.?
yad idaṃ kṣubhitaṃ sthānān mama tejo hy anuttamam / (14.1) Par.?
dhārayiṣyati kas tan me bruvantu surasattamāḥ // (14.2) Par.?
evam uktās tato devāḥ pratyūcur vṛṣabhadhvajam / (15.1) Par.?
yat tejaḥ kṣubhitaṃ hy etat tad dharā dhārayiṣyati // (15.2) Par.?
evam uktaḥ surapatiḥ pramumoca mahītale / (16.1) Par.?
tejasā pṛthivī yena vyāptā sagirikānanā // (16.2) Par.?
tato devāḥ punar idam ūcuś cātha hutāśanam / (17.1) Par.?
praviśa tvaṃ mahātejo raudraṃ vāyusamanvitaḥ // (17.2) Par.?
tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ / (18.1) Par.?
divyaṃ śaravaṇaṃ caiva pāvakādityasaṃnibham / (18.2) Par.?
yatra jāto mahātejāḥ kārttikeyo 'gnisambhavaḥ // (18.3) Par.?
athomāṃ ca śivaṃ caiva devāḥ sarṣigaṇās tadā / (19.1) Par.?
pūjayāmāsur atyarthaṃ suprītamanasas tataḥ // (19.2) Par.?
atha śailasutā rāma tridaśān idam abravīt / (20.1) Par.?
samanyur aśapat sarvān krodhasaṃraktalocanā // (20.2) Par.?
yasmān nivāritā caiva saṃgatā putrakāmyayā / (21.1) Par.?
apatyaṃ sveṣu dāreṣu notpādayitum arhatha / (21.2) Par.?
adya prabhṛti yuṣmākam aprajāḥ santu patnayaḥ // (21.3) Par.?
evam uktvā surān sarvāñ śaśāpa pṛthivīm api / (22.1) Par.?
avane naikarūpā tvaṃ bahubhāryā bhaviṣyasi // (22.2) Par.?
na ca putrakṛtāṃ prītiṃ matkrodhakaluṣīkṛtā / (23.1) Par.?
prāpsyasi tvaṃ sudurmedhe mama putram anicchatī // (23.2) Par.?
tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā / (24.1) Par.?
gamanāyopacakrāma diśaṃ varuṇapālitām // (24.2) Par.?
sa gatvā tapa ātiṣṭhat pārśve tasyottare gireḥ / (25.1) Par.?
himavatprabhave śṛṅge saha devyā maheśvaraḥ // (25.2) Par.?
eṣa te vistaro rāma śailaputryā niveditaḥ / (26.1) Par.?
gaṅgāyāḥ prabhavaṃ caiva śṛṇu me sahalakṣmaṇaḥ // (26.2) Par.?
Duration=0.14800786972046 secs.