Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1105
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram / (1.1) Par.?
punar evāparaṃ vākyaṃ kākutstham idam abravīt // (1.2) Par.?
ayodhyādhipatiḥ śūraḥ pūrvam āsīn narādhipaḥ / (2.1) Par.?
sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ // (2.2) Par.?
vaidarbhaduhitā rāma keśinī nāma nāmataḥ / (3.1) Par.?
jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī // (3.2) Par.?
ariṣṭanemiduhitā rūpeṇāpratimā bhuvi / (4.1) Par.?
dvitīyā sagarasyāsīt patnī sumatisaṃjñitā // (4.2) Par.?
tābhyāṃ saha tadā rājā patnībhyāṃ taptavāṃs tapaḥ / (5.1) Par.?
himavantaṃ samāsādya bhṛguprasravaṇe girau // (5.2) Par.?
atha varṣaśate pūrṇe tapasārādhito muniḥ / (6.1) Par.?
sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ // (6.2) Par.?
apatyalābhaḥ sumahān bhaviṣyati tavānagha / (7.1) Par.?
kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha // (7.2) Par.?
ekā janayitā tāta putraṃ vaṃśakaraṃ tava / (8.1) Par.?
ṣaṣṭiṃ putrasahasrāṇi aparā janayiṣyati // (8.2) Par.?
bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam / (9.1) Par.?
ūcatuḥ paramaprīte kṛtāñjalipuṭe tadā // (9.2) Par.?
ekaḥ kasyāḥ suto brahman kā bahūñ janayiṣyati / (10.1) Par.?
śrotum icchāvahe brahman satyam astu vacas tava // (10.2) Par.?
tayos tad vacanaṃ śrutvā bhṛguḥ paramadhārmikaḥ / (11.1) Par.?
uvāca paramāṃ vāṇīṃ svacchando 'tra vidhīyatām // (11.2) Par.?
eko vaṃśakaro vāstu bahavo vā mahābalāḥ / (12.1) Par.?
kīrtimanto mahotsāhāḥ kā vā kaṃ varam icchati // (12.2) Par.?
munes tu vacanaṃ śrutvā keśinī raghunandana / (13.1) Par.?
putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau // (13.2) Par.?
ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tadā / (14.1) Par.?
mahotsāhān kīrtimato jagrāha sumatiḥ sutān // (14.2) Par.?
pradakṣiṇam ṛṣiṃ kṛtvā śirasābhipraṇamya ca / (15.1) Par.?
jagāma svapuraṃ rājā sabhāryo raghunandana // (15.2) Par.?
atha kāle gate tasmiñ jyeṣṭhā putraṃ vyajāyata / (16.1) Par.?
asamañja iti khyātaṃ keśinī sagarātmajam // (16.2) Par.?
sumatis tu naravyāghra garbhatumbaṃ vyajāyata / (17.1) Par.?
ṣaṣṭiḥ putrasahasrāṇi tumbabhedād viniḥsṛtāḥ // (17.2) Par.?
ghṛtapūrṇeṣu kumbheṣu dhātryas tān samavardhayan / (18.1) Par.?
kālena mahatā sarve yauvanaṃ pratipedire // (18.2) Par.?
atha dīrgheṇa kālena rūpayauvanaśālinaḥ / (19.1) Par.?
ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā // (19.2) Par.?
sa ca jyeṣṭho naraśreṣṭha sagarasyātmasambhavaḥ / (20.1) Par.?
bālān gṛhītvā tu jale sarayvā raghunandana / (20.2) Par.?
prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai // (20.3) Par.?
evaṃ pāpasamācāraḥ sajjanapratibādhakaḥ / (21.1) Par.?
paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt // (21.2) Par.?
tasya putro 'ṃśumān nāma asamañjasya vīryavān / (22.1) Par.?
saṃmataḥ sarvalokasya sarvasyāpi priyaṃvadaḥ // (22.2) Par.?
tataḥ kālena mahatā matiḥ samabhijāyata / (23.1) Par.?
sagarasya naraśreṣṭha yajeyam iti niścitā // (23.2) Par.?
sa kṛtvā niścayaṃ rājā sopādhyāyagaṇas tadā / (24.1) Par.?
yajñakarmaṇi vedajño yaṣṭuṃ samupacakrame // (24.2) Par.?
Duration=0.10636591911316 secs.