Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1107
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ / (1.1) Par.?
pratyuvāca susaṃtrastān kṛtāntabalamohitān // (1.2) Par.?
yasyeyaṃ vasudhā kṛtsnā vāsudevasya dhīmataḥ / (2.1) Par.?
kāpilaṃ rūpam āsthāya dhārayaty aniśaṃ dharām // (2.2) Par.?
pṛthivyāś cāpi nirbhedo dṛṣṭa eva sanātanaḥ / (3.1) Par.?
sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām // (3.2) Par.?
pitāmahavacaḥ śrutvā trayastriṃśad ariṃdama / (4.1) Par.?
devāḥ paramasaṃhṛṣṭāḥ punar jagmur yathāgatam // (4.2) Par.?
sagarasya ca putrāṇāṃ prādur āsīn mahātmanām / (5.1) Par.?
pṛthivyāṃ bhidyamānāyāṃ nirghātasamaniḥsvanaḥ // (5.2) Par.?
tato bhittvā mahīṃ sarvāṃ kṛtvā cāpi pradakṣiṇam / (6.1) Par.?
sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan // (6.2) Par.?
parikrāntā mahī sarvā sattvavantaś ca sūditāḥ / (7.1) Par.?
devadānavarakṣāṃsi piśācoragakiṃnarāḥ // (7.2) Par.?
na ca paśyāmahe 'śvaṃ tam aśvahartāram eva ca / (8.1) Par.?
kiṃ kariṣyāma bhadraṃ te buddhir atra vicāryatām // (8.2) Par.?
teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ / (9.1) Par.?
samanyur abravīd vākyaṃ sagaro raghunandana // (9.2) Par.?
bhūyaḥ khanata bhadraṃ vo nirbhidya vasudhātalam / (10.1) Par.?
aśvahartāram āsādya kṛtārthāś ca nivartatha // (10.2) Par.?
pitur vacanam āsthāya sagarasya mahātmanaḥ / (11.1) Par.?
ṣaṣṭiḥ putrasahasrāṇi rasātalam abhidravan // (11.2) Par.?
khanyamāne tatas tasmin dadṛśuḥ parvatopamam / (12.1) Par.?
diśāgajaṃ virūpākṣaṃ dhārayantaṃ mahītalam // (12.2) Par.?
saparvatavanāṃ kṛtsnāṃ pṛthivīṃ raghunandana / (13.1) Par.?
śirasā dhārayāmāsa virūpākṣo mahāgajaḥ // (13.2) Par.?
yadā parvaṇi kākutstha viśramārthaṃ mahāgajaḥ / (14.1) Par.?
khedāc cālayate śīrṣaṃ bhūmikampas tadā bhavet // (14.2) Par.?
taṃ te pradakṣiṇaṃ kṛtvā diśāpālaṃ mahāgajam / (15.1) Par.?
mānayanto hi te rāma jagmur bhittvā rasātalam // (15.2) Par.?
tataḥ pūrvāṃ diśaṃ bhittvā dakṣiṇāṃ bibhiduḥ punaḥ / (16.1) Par.?
dakṣiṇasyām api diśi dadṛśus te mahāgajam // (16.2) Par.?
mahāpadmaṃ mahātmānaṃ sumahāparvatopamam / (17.1) Par.?
śirasā dhārayantaṃ te vismayaṃ jagmur uttamam // (17.2) Par.?
tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ / (18.1) Par.?
ṣaṣṭiḥ putrasahasrāṇi paścimāṃ bibhidur diśam // (18.2) Par.?
paścimāyām api diśi mahāntam acalopamam / (19.1) Par.?
diśāgajaṃ saumanasaṃ dadṛśus te mahābalāḥ // (19.2) Par.?
taṃ te pradakṣiṇaṃ kṛtvā pṛṣṭvā cāpi nirāmayam / (20.1) Par.?
khanantaḥ samupakrāntā diśaṃ somavatīṃ tadā // (20.2) Par.?
uttarasyāṃ raghuśreṣṭha dadṛśur himapāṇḍuram / (21.1) Par.?
bhadraṃ bhadreṇa vapuṣā dhārayantaṃ mahīm imām // (21.2) Par.?
samālabhya tataḥ sarve kṛtvā cainaṃ pradakṣiṇam / (22.1) Par.?
ṣaṣṭiḥ putrasahasrāṇi bibhidur vasudhātalam // (22.2) Par.?
tataḥ prāguttarāṃ gatvā sāgarāḥ prathitāṃ diśam / (23.1) Par.?
roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ // (23.2) Par.?
dadṛśuḥ kapilaṃ tatra vāsudevaṃ sanātanam / (24.1) Par.?
hayaṃ ca tasya devasya carantam avidūrataḥ // (24.2) Par.?
te taṃ yajñahanaṃ jñātvā krodhaparyākulekṣaṇāḥ / (25.1) Par.?
abhyadhāvanta saṃkruddhās tiṣṭha tiṣṭheti cābruvan // (25.2) Par.?
asmākaṃ tvaṃ hi turagaṃ yajñiyaṃ hṛtavān asi / (26.1) Par.?
durmedhas tvaṃ hi samprāptān viddhi naḥ sagarātmajān // (26.2) Par.?
śrutvā tad vacanaṃ teṣāṃ kapilo raghunandana / (27.1) Par.?
roṣeṇa mahatāviṣṭo huṃkāram akarot tadā // (27.2) Par.?
tatas tenāprameyena kapilena mahātmanā / (28.1) Par.?
bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ // (28.2) Par.?
Duration=0.13074111938477 secs.