Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1109
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
putrāṃś ciragatāñ jñātvā sagaro raghunandana / (1.1) Par.?
naptāram abravīd rājā dīpyamānaṃ svatejasā // (1.2) Par.?
śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā / (2.1) Par.?
pitṝṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ // (2.2) Par.?
antarbhaumāni sattvāni vīryavanti mahānti ca / (3.1) Par.?
teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam // (3.2) Par.?
abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api / (4.1) Par.?
siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ // (4.2) Par.?
evam ukto 'ṃśumān samyak sagareṇa mahātmanā / (5.1) Par.?
dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ // (5.2) Par.?
sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ / (6.1) Par.?
prāpadyata naraśreṣṭha tena rājñābhicoditaḥ // (6.2) Par.?
daityadānavarakṣobhiḥ piśācapatagoragaiḥ / (7.1) Par.?
pūjyamānaṃ mahātejā diśāgajam apaśyata // (7.2) Par.?
sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam / (8.1) Par.?
pitṝn sa paripapraccha vājihartāram eva ca // (8.2) Par.?
diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ / (9.1) Par.?
āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi // (9.2) Par.?
tasya tad vacanaṃ śrutvā sarvān eva diśāgajān / (10.1) Par.?
yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame // (10.2) Par.?
taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ / (11.1) Par.?
pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ // (11.2) Par.?
teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ / (12.1) Par.?
bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ // (12.2) Par.?
sa duḥkhavaśam āpannas tv asamañjasutas tadā / (13.1) Par.?
cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ // (13.2) Par.?
yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ / (14.1) Par.?
dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ // (14.2) Par.?
dadarśa puruṣavyāghraḥ kartukāmo jalakriyām / (15.1) Par.?
salilārthī mahātejā na cāpaśyaj jalāśayam // (15.2) Par.?
visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam / (16.1) Par.?
pitṝṇāṃ mātulaṃ rāma suparṇam anilopamam // (16.2) Par.?
sa cainam abravīd vākyaṃ vainateyo mahābalaḥ / (17.1) Par.?
mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ // (17.2) Par.?
kapilenāprameyena dagdhā hīme mahābalāḥ / (18.1) Par.?
salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam // (18.2) Par.?
gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha / (19.1) Par.?
bhasmarāśīkṛtān etān pāvayel lokapāvanī // (19.2) Par.?
tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā / (20.1) Par.?
ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati // (20.2) Par.?
gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha / (21.1) Par.?
yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi // (21.2) Par.?
suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān / (22.1) Par.?
tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ // (22.2) Par.?
tato rājānam āsādya dīkṣitaṃ raghunandana / (23.1) Par.?
nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā // (23.2) Par.?
tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ / (24.1) Par.?
yajñaṃ nirvartayāmāsa yathākalpaṃ yathāvidhi // (24.2) Par.?
svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ / (25.1) Par.?
gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata // (25.2) Par.?
agatvā niścayaṃ rājā kālena mahatā mahān / (26.1) Par.?
triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ // (26.2) Par.?
Duration=0.18242311477661 secs.