Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1112
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa gatvā sāgaraṃ rājā gaṅgayānugatas tadā / (1.1) Par.?
praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ // (1.2) Par.?
bhasmany athāplute rāma gaṅgāyāḥ salilena vai / (2.1) Par.?
sarvalokaprabhur brahmā rājānam idam abravīt // (2.2) Par.?
tāritā naraśārdūla divaṃ yātāś ca devavat / (3.1) Par.?
ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ // (3.2) Par.?
sāgarasya jalaṃ loke yāvat sthāsyati pārthiva / (4.1) Par.?
sagarasyātmajās tāvat svarge sthāsyanti devavat // (4.2) Par.?
iyaṃ ca duhitā jyeṣṭhā tava gaṅgā bhaviṣyati / (5.1) Par.?
tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā // (5.2) Par.?
gaṅgā tripathagā nāma divyā bhāgīrathīti ca / (6.1) Par.?
tripatho bhāvayantīti tatas tripathagā smṛtā // (6.2) Par.?
pitāmahānāṃ sarveṣāṃ tvam atra manujādhipa / (7.1) Par.?
kuruṣva salilaṃ rājan pratijñām apavarjaya // (7.2) Par.?
pūrvakeṇa hi te rājaṃs tenātiyaśasā tadā / (8.1) Par.?
dharmiṇāṃ pravareṇātha naiṣa prāpto manorathaḥ // (8.2) Par.?
tathaivāṃśumatā tāta loke 'pratimatejasā / (9.1) Par.?
gaṅgāṃ prārthayatā netuṃ pratijñā nāpavarjitā // (9.2) Par.?
rājarṣiṇā guṇavatā maharṣisamatejasā / (10.1) Par.?
mattulyatapasā caiva kṣatradharmasthitena ca // (10.2) Par.?
dilīpena mahābhāga tava pitrātitejasā / (11.1) Par.?
punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha // (11.2) Par.?
sā tvayā samatikrāntā pratijñā puruṣarṣabha / (12.1) Par.?
prāpto 'si paramaṃ loke yaśaḥ paramasaṃmatam // (12.2) Par.?
yac ca gaṅgāvataraṇaṃ tvayā kṛtam ariṃdama / (13.1) Par.?
anena ca bhavān prāpto dharmasyāyatanaṃ mahat // (13.2) Par.?
plāvayasva tvam ātmānaṃ narottama sadocite / (14.1) Par.?
salile puruṣavyāghra śuciḥ puṇyaphalo bhava // (14.2) Par.?
pitāmahānāṃ sarveṣāṃ kuruṣva salilakriyām / (15.1) Par.?
svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa // (15.2) Par.?
ity evam uktvā deveśaḥ sarvalokapitāmahaḥ / (16.1) Par.?
yathāgataṃ tathāgacchad devalokaṃ mahāyaśāḥ // (16.2) Par.?
bhagīratho 'pi rājarṣiḥ kṛtvā salilam uttamam / (17.1) Par.?
yathākramaṃ yathānyāyaṃ sāgarāṇāṃ mahāyaśāḥ / (17.2) Par.?
kṛtodakaḥ śucī rājā svapuraṃ praviveśa ha // (17.3) Par.?
samṛddhārtho naraśreṣṭha svarājyaṃ praśaśāsa ha / (18.1) Par.?
pramumoda ca lokas taṃ nṛpam āsādya rāghava / (18.2) Par.?
naṣṭaśokaḥ samṛddhārtho babhūva vigatajvaraḥ // (18.3) Par.?
eṣa te rāma gaṅgāyā vistaro 'bhihito mayā / (19.1) Par.?
svasti prāpnuhi bhadraṃ te saṃdhyākālo 'tivartate // (19.2) Par.?
dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ putryam athāpi ca / (20.1) Par.?
idam ākhyānam ākhyātaṃ gaṅgāvataraṇaṃ mayā // (20.2) Par.?
Duration=0.089892864227295 secs.