Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1116
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pṛṣṭvā tu kuśalaṃ tatra parasparasamāgame / (1.1) Par.?
kathānte sumatir vākyaṃ vyājahāra mahāmunim // (1.2) Par.?
imau kumārau bhadraṃ te devatulyaparākramau / (2.1) Par.?
gajasiṃhagatī vīrau śārdūlavṛṣabhopamau // (2.2) Par.?
padmapattraviśālākṣau khaḍgatūṇīdhanurdharau / (3.1) Par.?
aśvināv iva rūpeṇa samupasthitayauvanau // (3.2) Par.?
yadṛcchayaiva gāṃ prāptau devalokād ivāmarau / (4.1) Par.?
kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune // (4.2) Par.?
bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram / (5.1) Par.?
parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ // (5.2) Par.?
kimarthaṃ ca naraśreṣṭhau samprāptau durgame pathi / (6.1) Par.?
varāyudhadharau vīrau śrotum icchāmi tattvataḥ // (6.2) Par.?
tasya tad vacanaṃ śrutvā yathāvṛttaṃ nyavedayat / (7.1) Par.?
siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā // (7.2) Par.?
viśvāmitravacaḥ śrutvā rājā paramaharṣitaḥ / (8.1) Par.?
atithī paramau prāptau putrau daśarathasya tau / (8.2) Par.?
pūjayāmāsa vidhivat satkārārhau mahābalau // (8.3) Par.?
tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau / (9.1) Par.?
uṣya tatra niśām ekāṃ jagmatur mithilāṃ tataḥ // (9.2) Par.?
tāṃ dṛṣṭvā munayaḥ sarve janakasya purīṃ śubhām / (10.1) Par.?
sādhu sādhv iti śaṃsanto mithilāṃ samapūjayan // (10.2) Par.?
mithilopavane tatra āśramaṃ dṛśya rāghavaḥ / (11.1) Par.?
purāṇaṃ nirjanaṃ ramyaṃ papraccha munipuṃgavam // (11.2) Par.?
śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam / (12.1) Par.?
śrotum icchāmi bhagavan kasyāyaṃ pūrva āśramaḥ // (12.2) Par.?
tac chrutvā rāghaveṇoktaṃ vākyaṃ vākyaviśāradaḥ / (13.1) Par.?
pratyuvāca mahātejā viśvāmitro mahāmuniḥ // (13.2) Par.?
hanta te kathayiṣyāmi śṛṇu tattvena rāghava / (14.1) Par.?
yasyaitad āśramapadaṃ śaptaṃ kopān mahātmanā // (14.2) Par.?
gautamasya naraśreṣṭha pūrvam āsīn mahātmanaḥ / (15.1) Par.?
āśramo divyasaṃkāśaḥ surair api supūjitaḥ // (15.2) Par.?
sa ceha tapa ātiṣṭhad ahalyāsahitaḥ purā / (16.1) Par.?
varṣapūgāny anekāni rājaputra mahāyaśaḥ // (16.2) Par.?
tasyāntaraṃ viditvā tu sahasrākṣaḥ śacīpatiḥ / (17.1) Par.?
muniveṣadharo 'halyām idaṃ vacanam abravīt // (17.2) Par.?
ṛtukālaṃ pratīkṣante nārthinaḥ susamāhite / (18.1) Par.?
saṃgamaṃ tv aham icchāmi tvayā saha sumadhyame // (18.2) Par.?
muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana / (19.1) Par.?
matiṃ cakāra durmedhā devarājakutūhalāt // (19.2) Par.?
athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā / (20.1) Par.?
kṛtārtho 'si suraśreṣṭha gaccha śīghram itaḥ prabho / (20.2) Par.?
ātmānaṃ māṃ ca deveśa sarvadā rakṣa mānadaḥ // (20.3) Par.?
indras tu prahasan vākyam ahalyām idam abravīt / (21.1) Par.?
suśroṇi parituṣṭo 'smi gamiṣyāmi yathāgatam // (21.2) Par.?
evaṃ saṃgamya tu tayā niścakrāmoṭajāt tataḥ / (22.1) Par.?
sa sambhramāt tvaran rāma śaṅkito gautamaṃ prati // (22.2) Par.?
gautamaṃ sa dadarśātha praviśanti mahāmunim / (23.1) Par.?
devadānavadurdharṣaṃ tapobalasamanvitam / (23.2) Par.?
tīrthodakapariklinnaṃ dīpyamānam ivānalam // (23.3) Par.?
dṛṣṭvā surapatis trasto viṣaṇṇavadano 'bhavat // (24.1) Par.?
atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ / (25.1) Par.?
durvṛttaṃ vṛttasampanno roṣād vacanam abravīt // (25.2) Par.?
mama rūpaṃ samāsthāya kṛtavān asi durmate / (26.1) Par.?
akartavyam idaṃ yasmād viphalas tvaṃ bhaviṣyati // (26.2) Par.?
gautamenaivam uktasya saroṣeṇa mahātmanā / (27.1) Par.?
petatur vṛṣaṇau bhūmau sahasrākṣasya tatkṣaṇāt // (27.2) Par.?
tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān / (28.1) Par.?
iha varṣasahasrāṇi bahūni tvaṃ nivatsyasi // (28.2) Par.?
vāyubhakṣā nirāhārā tapyantī bhasmaśāyinī / (29.1) Par.?
adṛśyā sarvabhūtānām āśrame 'smin nivatsyasi // (29.2) Par.?
yadā caitad vanaṃ ghoraṃ rāmo daśarathātmajaḥ / (30.1) Par.?
āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi // (30.2) Par.?
tasyātithyena durvṛtte lobhamohavivarjitā / (31.1) Par.?
matsakāśe mudā yuktā svaṃ vapur dhārayiṣyasi // (31.2) Par.?
evam uktvā mahātejā gautamo duṣṭacāriṇīm / (32.1) Par.?
imam āśramam utsṛjya siddhacāraṇasevite / (32.2) Par.?
himavacchikhare ramye tapas tepe mahātapāḥ // (32.3) Par.?
Duration=0.17189621925354 secs.