UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1118
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tataḥ prāguttarāṃ gatvā rāmaḥ saumitriṇā saha / (1.1)
Par.?
viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat // (1.2)
Par.?
rāmas tu muniśārdūlam uvāca sahalakṣmaṇaḥ / (2.1)
Par.?
sādhvī yajñasamṛddhir hi janakasya mahātmanaḥ // (2.2)
Par.?
bahūnīha sahasrāṇi nānādeśanivāsinām / (3.1)
Par.?
brāhmaṇānāṃ mahābhāga vedādhyayanaśālinām // (3.2)
Par.?
ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ / (4.1)
Par.?
deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam // (4.2)
Par.?
rāmasya vacanaṃ śrutvā viśvāmitro mahāmuniḥ / (5.1)
Par.?
niveśam akarod deśe vivikte salilāyute // (5.2)
Par.?
viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā / (6.1)
Par.?
śatānandaṃ puraskṛtya purohitam aninditam // (6.2)
Par.?
ṛtvijo 'pi mahātmānas tv arghyam ādāya satvaram / (7.1)
Par.?
viśvāmitrāya dharmeṇa dadur mantrapuraskṛtam // (7.2)
Par.?
pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ / (8.1)
Par.?
papraccha kuśalaṃ rājño yajñasya ca nirāmayam // (8.2)
Par.?
sa tāṃś cāpi munīn pṛṣṭvā sopādhyāyapurodhasaḥ / (9.1)
Par.?
yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān // (9.2)
Par.?
atha rājā muniśreṣṭhaṃ kṛtāñjalir abhāṣata / (10.1)
Par.?
āsane bhagavān āstāṃ sahaibhir munisattamaiḥ // (10.2) Par.?
janakasya vacaḥ śrutvā niṣasāda mahāmuniḥ / (11.1)
Par.?
purodhā ṛtvijaś caiva rājā ca saha mantribhiḥ // (11.2)
Par.?
āsaneṣu yathānyāyam upaviṣṭān samantataḥ / (12.1)
Par.?
dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt // (12.2)
Par.?
adya yajñasamṛddhir me saphalā daivataiḥ kṛtā / (13.1)
Par.?
adya yajñaphalaṃ prāptaṃ bhagavaddarśanān mayā // (13.2)
Par.?
dhanyo 'smy anugṛhīto 'smi yasya me munipuṃgava / (14.1)
Par.?
yajñopasadanaṃ brahman prāpto 'si munibhiḥ saha // (14.2)
Par.?
dvādaśāhaṃ tu brahmarṣe śeṣam āhur manīṣiṇaḥ / (15.1)
Par.?
tato bhāgārthino devān draṣṭum arhasi kauśika // (15.2)
Par.?
ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā / (16.1)
Par.?
punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ // (16.2)
Par.?
imau kumārau bhadraṃ te devatulyaparākramau / (17.1)
Par.?
gajasiṃhagatī vīrau śārdūlavṛṣabhopamau // (17.2)
Par.?
padmapattraviśālākṣau khaḍgatūṇīdhanurdharau / (18.1)
Par.?
aśvināv iva rūpeṇa samupasthitayauvanau // (18.2)
Par.?
yadṛcchayaiva gāṃ prāptau devalokād ivāmarau / (19.1)
Par.?
kathaṃ padbhyām iha prāptau kimarthaṃ kasya vā mune // (19.2)
Par.?
varāyudhadharau vīrau kasya putrau mahāmune / (20.1)
Par.?
bhūṣayantāv imaṃ deśaṃ candrasūryāv ivāmbaram // (20.2)
Par.?
parasparasya sadṛśau pramāṇeṅgitaceṣṭitaiḥ / (21.1)
Par.?
kākapakṣadharau vīrau śrotum icchāmi tattvataḥ // (21.2)
Par.?
tasya tadvacanaṃ śrutvā janakasya mahātmanaḥ / (22.1)
Par.?
nyavedayan mahātmānau putrau daśarathasya tau // (22.2)
Par.?
siddhāśramanivāsaṃ ca rākṣasānāṃ vadhaṃ tathā / (23.1)
Par.?
tac cāgamanam avyagraṃ viśālāyāś ca darśanam // (23.2)
Par.?
ahalyādarśanaṃ caiva gautamena samāgamam / (24.1)
Par.?
mahādhanuṣi jijñāsāṃ kartum āgamanaṃ tathā // (24.2)
Par.?
etat sarvaṃ mahātejā janakāya mahātmane / (25.1)
Par.?
nivedya virarāmātha viśvāmitro mahāmuniḥ // (25.2)
Par.?
Duration=0.080668926239014 secs.