Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1121
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktā vasiṣṭhena śabalā śatrusūdana / (1.1) Par.?
vidadhe kāmadhuk kāmān yasya yasya yathepsitam // (1.2) Par.?
ikṣūn madhūṃs tathā lājān maireyāṃś ca varāsavān / (2.1) Par.?
pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā // (2.2) Par.?
uṣṇāḍhyasyaudanasyāpi rāśayaḥ parvatopamāḥ / (3.1) Par.?
mṛṣṭānnāni ca sūpāś ca dadhikulyās tathaiva ca // (3.2) Par.?
nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca / (4.1) Par.?
bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ // (4.2) Par.?
sarvam āsīt susaṃtuṣṭaṃ hṛṣṭapuṣṭajanākulam / (5.1) Par.?
viśvāmitrabalaṃ rāma vasiṣṭhenābhitarpitam // (5.2) Par.?
viśvāmitro 'pi rājarṣir hṛṣṭapuṣṭas tadābhavat / (6.1) Par.?
sāntaḥpuravaro rājā sabrāhmaṇapurohitaḥ // (6.2) Par.?
sāmātyo mantrisahitaḥ sabhṛtyaḥ pūjitas tadā / (7.1) Par.?
yuktaḥ pareṇa harṣeṇa vasiṣṭham idam abravīt // (7.2) Par.?
pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ / (8.1) Par.?
śrūyatām abhidhāsyāmi vākyaṃ vākyaviśārada // (8.2) Par.?
gavāṃ śatasahasreṇa dīyatāṃ śabalā mama / (9.1) Par.?
ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ / (9.2) Par.?
tasmān me śabalāṃ dehi mamaiṣā dharmato dvija // (9.3) Par.?
evam uktas tu bhagavān vasiṣṭho munisattamaḥ / (10.1) Par.?
viśvāmitreṇa dharmātmā pratyuvāca mahīpatim // (10.2) Par.?
nāhaṃ śatasahasreṇa nāpi koṭiśatair gavām / (11.1) Par.?
rājan dāsyāmi śabalāṃ rāśibhī rajatasya vā // (11.2) Par.?
na parityāgam arheyaṃ matsakāśād ariṃdama / (12.1) Par.?
śāśvatī śabalā mahyaṃ kīrtir ātmavato yathā // (12.2) Par.?
asyāṃ havyaṃ ca kavyaṃ ca prāṇayātrā tathaiva ca / (13.1) Par.?
āyattam agnihotraṃ ca balir homas tathaiva ca // (13.2) Par.?
svāhākāravaṣaṭkārau vidyāś ca vividhās tathā / (14.1) Par.?
āyattam atra rājarṣe sarvam etan na saṃśayaḥ // (14.2) Par.?
sarvasvam etat satyena mama tuṣṭikarī sadā / (15.1) Par.?
kāraṇair bahubhī rājan na dāsye śabalāṃ tava // (15.2) Par.?
vasiṣṭhenaivam uktas tu viśvāmitro 'bravīt tataḥ / (16.1) Par.?
saṃrabdhataram atyarthaṃ vākyaṃ vākyaviśāradaḥ // (16.2) Par.?
hairaṇyakakṣyāgraiveyān suvarṇāṅkuśabhūṣitān / (17.1) Par.?
dadāmi kuñjarāṇāṃ te sahasrāṇi caturdaśa // (17.2) Par.?
hairaṇyānāṃ rathānāṃ ca śvetāśvānāṃ caturyujām / (18.1) Par.?
dadāmi te śatāny aṣṭau kiṅkiṇīkavibhūṣitān // (18.2) Par.?
hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām / (19.1) Par.?
sahasram ekaṃ daśa ca dadāmi tava suvrata // (19.2) Par.?
nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca / (20.1) Par.?
dadāmy ekāṃ gavāṃ koṭiṃ śabalā dīyatāṃ mama // (20.2) Par.?
evam uktas tu bhagavān viśvāmitreṇa dhīmatā / (21.1) Par.?
na dāsyāmīti śabalāṃ prāha rājan kathaṃcana // (21.2) Par.?
etad eva hi me ratnam etad eva hi me dhanam / (22.1) Par.?
etad eva hi sarvasvam etad eva hi jīvitam // (22.2) Par.?
darśaś ca pūrṇamāsaś ca yajñāś caivāptadakṣiṇāḥ / (23.1) Par.?
etad eva hi me rājan vividhāś ca kriyās tathā // (23.2) Par.?
adomūlāḥ kriyāḥ sarvā mama rājan na saṃśayaḥ / (24.1) Par.?
bahūnāṃ kiṃ pralāpena na dāsye kāmadohinīm // (24.2) Par.?
Duration=0.1082649230957 secs.