Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1123
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kāmadhenuṃ vasiṣṭho 'pi yadā na tyajate muniḥ / (1.1) Par.?
tadāsya śabalāṃ rāma viśvāmitro 'nvakarṣata // (1.2) Par.?
nīyamānā tu śabalā rāma rājñā mahātmanā / (2.1) Par.?
duḥkhitā cintayāmāsa rudantī śokakarśitā // (2.2) Par.?
parityaktā vasiṣṭhena kim ahaṃ sumahātmanā / (3.1) Par.?
yāhaṃ rājabhṛtair dīnā hriyeyaṃ bhṛśaduḥkhitā // (3.2) Par.?
kiṃ mayāpakṛtaṃ tasya maharṣer bhāvitātmanaḥ / (4.1) Par.?
yan mām anāgasaṃ bhaktām iṣṭāṃ tyajati dhārmikaḥ // (4.2) Par.?
iti sā cintayitvā tu niḥśvasya ca punaḥ punaḥ / (5.1) Par.?
jagāma vegena tadā vasiṣṭhaṃ paramaujasam // (5.2) Par.?
nirdhūya tāṃs tadā bhṛtyāñ śataśaḥ śatrusūdana / (6.1) Par.?
jagāmānilavegena pādamūlaṃ mahātmanaḥ // (6.2) Par.?
śabalā sā rudantī ca krośantī cedam abravīt / (7.1) Par.?
vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī // (7.2) Par.?
bhagavan kiṃ parityaktā tvayāhaṃ brahmaṇaḥ suta / (8.1) Par.?
yasmād rājabhṛtā māṃ hi nayante tvatsakāśataḥ // (8.2) Par.?
evam uktas tu brahmarṣir idaṃ vacanam abravīt / (9.1) Par.?
śokasaṃtaptahṛdayāṃ svasāram iva duḥkhitām // (9.2) Par.?
na tvāṃ tyajāmi śabale nāpi me 'pakṛtaṃ tvayā / (10.1) Par.?
eṣa tvāṃ nayate rājā balān matto mahābalaḥ // (10.2) Par.?
na hi tulyaṃ balaṃ mahyaṃ rājā tv adya viśeṣataḥ / (11.1) Par.?
balī rājā kṣatriyaś ca pṛthivyāḥ patir eva ca // (11.2) Par.?
iyam akṣauhiṇīpūrṇā savājirathasaṃkulā / (12.1) Par.?
hastidhvajasamākīrṇā tenāsau balavattaraḥ // (12.2) Par.?
evam uktā vasiṣṭhena pratyuvāca vinītavat / (13.1) Par.?
vacanaṃ vacanajñā sā brahmarṣim amitaprabham // (13.2) Par.?
na balaṃ kṣatriyasyāhur brāhmaṇo balavattaraḥ / (14.1) Par.?
brahman brahmabalaṃ divyaṃ kṣatrāt tu balavattaram // (14.2) Par.?
aprameyabalaṃ tubhyaṃ na tvayā balavattaraḥ / (15.1) Par.?
viśvāmitro mahāvīryas tejas tava durāsadam // (15.2) Par.?
niyuṅkṣva māṃ mahātejas tvadbrahmabalasaṃbhṛtām / (16.1) Par.?
tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ // (16.2) Par.?
ity uktas tu tayā rāma vasiṣṭhaḥ sumahāyaśāḥ / (17.1) Par.?
sṛjasveti tadovāca balaṃ parabalārujam // (17.2) Par.?
tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa / (18.1) Par.?
nāśayanti balaṃ sarvaṃ viśvāmitrasya paśyataḥ // (18.2) Par.?
sa rājā paramakruddhaḥ krodhavisphāritekṣaṇaḥ / (19.1) Par.?
pahlavān nāśayāmāsa śastrair uccāvacair api // (19.2) Par.?
viśvāmitrārditān dṛṣṭvā pahlavāñ śataśas tadā / (20.1) Par.?
bhūya evāsṛjad ghorāñ śakān yavanamiśritān // (20.2) Par.?
tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ / (21.1) Par.?
prabhāvadbhir mahāvīryair hemakiñjalkasaṃnibhaiḥ // (21.2) Par.?
dīrghāsipaṭṭiśadharair hemavarṇāmbarāvṛtaiḥ / (22.1) Par.?
nirdagdhaṃ tad balaṃ sarvaṃ pradīptair iva pāvakaiḥ // (22.2) Par.?
tato 'strāṇi mahātejā viśvāmitro mumoca ha // (23.1) Par.?
Duration=0.099838018417358 secs.