Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1124
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān / (1.1) Par.?
vasiṣṭhaś codayāmāsa kāmadhuk sṛja yogataḥ // (1.2) Par.?
tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ / (2.1) Par.?
ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ // (2.2) Par.?
yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā / (3.1) Par.?
romakūpeṣu mlecchāś ca harītāḥ sakirātakāḥ // (3.2) Par.?
tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt / (4.1) Par.?
sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana // (4.2) Par.?
dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā / (5.1) Par.?
viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham // (5.2) Par.?
abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam / (6.1) Par.?
huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ // (6.2) Par.?
te sāśvarathapādātā vasiṣṭhena mahātmanā / (7.1) Par.?
bhasmīkṛtā muhūrtena viśvāmitrasutās tadā // (7.2) Par.?
dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ / (8.1) Par.?
savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā // (8.2) Par.?
saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ / (9.1) Par.?
uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ // (9.2) Par.?
hataputrabalo dīno lūnapakṣa iva dvijaḥ / (10.1) Par.?
hatadarpo hatotsāho nirvedaṃ samapadyata // (10.2) Par.?
sa putram ekaṃ rājyāya pālayeti niyujya ca / (11.1) Par.?
pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata // (11.2) Par.?
sa gatvā himavatpārśvaṃ kiṃnaroragasevitam / (12.1) Par.?
mahādevaprasādārthaṃ tapas tepe mahātapāḥ // (12.2) Par.?
kenacit tv atha kālena deveśo vṛṣabhadhvajaḥ / (13.1) Par.?
darśayāmāsa varado viśvāmitraṃ mahāmunim // (13.2) Par.?
kimarthaṃ tapyase rājan brūhi yat te vivakṣitam / (14.1) Par.?
varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām // (14.2) Par.?
evam uktas tu devena viśvāmitro mahātapāḥ / (15.1) Par.?
praṇipatya mahādevam idaṃ vacanam abravīt // (15.2) Par.?
yadi tuṣṭo mahādeva dhanurvedo mamānagha / (16.1) Par.?
sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām // (16.2) Par.?
yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu / (17.1) Par.?
gandharvayakṣarakṣaḥsu pratibhāntu mamānagha // (17.2) Par.?
tava prasādād bhavatu devadeva mamepsitam / (18.1) Par.?
evam astv iti deveśo vākyam uktvā divaṃ gataḥ // (18.2) Par.?
prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ / (19.1) Par.?
darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā // (19.2) Par.?
vivardhamāno vīryeṇa samudra iva parvaṇi / (20.1) Par.?
hatam eva tadā mene vasiṣṭham ṛṣisattamam // (20.2) Par.?
tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ / (21.1) Par.?
yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā // (21.2) Par.?
udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ / (22.1) Par.?
dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ // (22.2) Par.?
vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ / (23.1) Par.?
vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ // (23.2) Par.?
vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ / (24.1) Par.?
muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham // (24.2) Par.?
vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ / (25.1) Par.?
nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ // (25.2) Par.?
evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ / (26.1) Par.?
viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt // (26.2) Par.?
āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi / (27.1) Par.?
durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi // (27.2) Par.?
ity uktvā paramakruddho daṇḍam udyamya satvaraḥ / (28.1) Par.?
vidhūma iva kālāgnir yamadaṇḍam ivāparam // (28.2) Par.?
Duration=0.10804104804993 secs.