Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1129
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatas triśaṅkor vacanaṃ śrutvā krodhasamanvitam / (1.1) Par.?
ṛṣiputraśataṃ rāma rājānam idam abravīt // (1.2) Par.?
pratyākhyāto 'si durbuddhe guruṇā satyavādinā / (2.1) Par.?
taṃ kathaṃ samatikramya śākhāntaram upeyivān // (2.2) Par.?
ikṣvākūṇāṃ hi sarveṣāṃ purodhāḥ paramā gatiḥ / (3.1) Par.?
na cātikramituṃ śakyaṃ vacanaṃ satyavādinaḥ // (3.2) Par.?
aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ / (4.1) Par.?
taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava // (4.2) Par.?
bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ / (5.1) Par.?
yājane bhagavāñ śaktas trailokyasyāpi pārthiva // (5.2) Par.?
teṣāṃ tadvacanaṃ śrutvā krodhaparyākulākṣaram / (6.1) Par.?
sa rājā punar evaitān idaṃ vacanam abravīt // (6.2) Par.?
pratyākhyāto 'smi guruṇā guruputrais tathaiva ca / (7.1) Par.?
anyāṃ gatiṃ gamiṣyāmi svasti vo 'stu tapodhanāḥ // (7.2) Par.?
ṛṣiputrās tu tac chrutvā vākyaṃ ghorābhisaṃhitam / (8.1) Par.?
śepuḥ paramasaṃkruddhāś caṇḍālatvaṃ gamiṣyasi / (8.2) Par.?
evam uktvā mahātmāno viviśus te svam āśramam // (8.3) Par.?
atha rātryāṃ vyatītāyāṃ rājā caṇḍālatāṃ gataḥ / (9.1) Par.?
nīlavastradharo nīlaḥ paruṣo dhvastamūrdhajaḥ / (9.2) Par.?
cityamālyānulepaś ca āyasābharaṇo 'bhavat // (9.3) Par.?
taṃ dṛṣṭvā mantriṇaḥ sarve tyaktvā caṇḍālarūpiṇam / (10.1) Par.?
prādravan sahitā rāma paurā ye 'syānugāminaḥ // (10.2) Par.?
eko hi rājā kākutstha jagāma paramātmavān / (11.1) Par.?
dahyamāno divārātraṃ viśvāmitraṃ tapodhanam // (11.2) Par.?
viśvāmitras tu taṃ dṛṣṭvā rājānaṃ viphalīkṛtam / (12.1) Par.?
caṇḍālarūpiṇaṃ rāma muniḥ kāruṇyam āgataḥ // (12.2) Par.?
kāruṇyāt sa mahātejā vākyaṃ paramadhārmikaḥ / (13.1) Par.?
idaṃ jagāda bhadraṃ te rājānaṃ ghoradarśanam // (13.2) Par.?
kim āgamanakāryaṃ te rājaputra mahābala / (14.1) Par.?
ayodhyādhipate vīra śāpāccaṇḍālatāṃ gataḥ // (14.2) Par.?
atha tad vākyam ākarṇya rājā caṇḍālatāṃ gataḥ / (15.1) Par.?
abravīt prāñjalir vākyaṃ vākyajño vākyakovidam // (15.2) Par.?
pratyākhyāto 'smi guruṇā guruputrais tathaiva ca / (16.1) Par.?
anavāpyaiva taṃ kāmaṃ mayā prāpto viparyayaḥ // (16.2) Par.?
saśarīro divaṃ yāyām iti me saumyadarśanam / (17.1) Par.?
mayā ceṣṭaṃ kratuśataṃ tac ca nāvāpyate phalam // (17.2) Par.?
anṛtaṃ noktapūrvaṃ me na ca vakṣye kadācana / (18.1) Par.?
kṛcchreṣv api gataḥ saumya kṣatradharmeṇa te śape // (18.2) Par.?
yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ / (19.1) Par.?
guravaś ca mahātmānaḥ śīlavṛttena toṣitāḥ // (19.2) Par.?
dharme prayatamānasya yajñaṃ cāhartum icchataḥ / (20.1) Par.?
paritoṣaṃ na gacchanti guravo munipuṃgava // (20.2) Par.?
daivam eva paraṃ manye pauruṣaṃ tu nirarthakam / (21.1) Par.?
daivenākramyate sarvaṃ daivaṃ hi paramā gatiḥ // (21.2) Par.?
tasya me paramārtasya prasādam abhikāṅkṣataḥ / (22.1) Par.?
kartum arhasi bhadraṃ te daivopahatakarmaṇaḥ // (22.2) Par.?
nānyāṃ gatiṃ gamiṣyāmi nānyaḥ śaraṇam asti me / (23.1) Par.?
daivaṃ puruṣakāreṇa nivartayitum arhasi // (23.2) Par.?
Duration=0.11384201049805 secs.