Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1135
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tapobalahatān kṛtvā vāsiṣṭhān samahodayān / (1.1) Par.?
ṛṣimadhye mahātejā viśvāmitro 'bhyabhāṣata // (1.2) Par.?
ayam ikṣvākudāyādas triśaṅkur iti viśrutaḥ / (2.1) Par.?
dharmiṣṭhaś ca vadānyaś ca māṃ caiva śaraṇaṃ gataḥ / (2.2) Par.?
svenānena śarīreṇa devalokajigīṣayā // (2.3) Par.?
yathāyaṃ svaśarīreṇa devalokaṃ gamiṣyati / (3.1) Par.?
tathā pravartyatāṃ yajño bhavadbhiś ca mayā saha // (3.2) Par.?
viśvāmitravacaḥ śrutvā sarva eva maharṣayaḥ / (4.1) Par.?
ūcuḥ sametya sahitā dharmajñā dharmasaṃhitam // (4.2) Par.?
ayaṃ kuśikadāyādo muniḥ paramakopanaḥ / (5.1) Par.?
yad āha vacanaṃ samyag etat kāryaṃ na saṃśayaḥ // (5.2) Par.?
agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ / (6.1) Par.?
tasmāt pravartyatāṃ yajñaḥ saśarīro yathā divam // (6.2) Par.?
gacched ikṣvākudāyādo viśvāmitrasya tejasā / (7.1) Par.?
tataḥ pravartyatāṃ yajñaḥ sarve samadhitiṣṭhata // (7.2) Par.?
evam uktvā maharṣayaḥ saṃjahrus tāḥ kriyās tadā / (8.1) Par.?
yājakaś ca mahātejā viśvāmitro 'bhavat kratau // (8.2) Par.?
ṛtvijaś cānupūrvyeṇa mantravan mantrakovidāḥ / (9.1) Par.?
cakruḥ sarvāṇi karmāṇi yathākalpaṃ yathāvidhi // (9.2) Par.?
tataḥ kālena mahatā viśvāmitro mahātapāḥ / (10.1) Par.?
cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ // (10.2) Par.?
nābhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ / (11.1) Par.?
tataḥ krodhasamāviṣṭo viśvamitro mahāmuniḥ // (11.2) Par.?
sruvam udyamya sakrodhas triśaṅkum idam abravīt / (12.1) Par.?
paśya me tapaso vīryaṃ svārjitasya nareśvara // (12.2) Par.?
eṣa tvāṃ svaśarīreṇa nayāmi svargam ojasā / (13.1) Par.?
duṣprāpaṃ svaśarīreṇa divaṃ gaccha narādhipa // (13.2) Par.?
svārjitaṃ kiṃcid apy asti mayā hi tapasaḥ phalam / (14.1) Par.?
rājaṃs tvaṃ tejasā tasya saśarīro divaṃ vraja // (14.2) Par.?
uktavākye munau tasmin saśarīro nareśvaraḥ / (15.1) Par.?
divaṃ jagāma kākutstha munīnāṃ paśyatāṃ tadā // (15.2) Par.?
devalokagataṃ dṛṣṭvā triśaṅkuṃ pākaśāsanaḥ / (16.1) Par.?
saha sarvaiḥ suragaṇair idaṃ vacanam abravīt // (16.2) Par.?
triśaṅko gaccha bhūyas tvaṃ nāsi svargakṛtālayaḥ / (17.1) Par.?
guruśāpahato mūḍha pata bhūmim avākśirāḥ // (17.2) Par.?
evam ukto mahendreṇa triśaṅkur apatat punaḥ / (18.1) Par.?
vikrośamānas trāhīti viśvāmitraṃ tapodhanam // (18.2) Par.?
tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ / (19.1) Par.?
roṣam āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt // (19.2) Par.?
ṛṣimadhye sa tejasvī prajāpatir ivāparaḥ / (20.1) Par.?
sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ // (20.2) Par.?
nakṣatramālām aparām asṛjat krodhamūrchitaḥ / (21.1) Par.?
dakṣiṇāṃ diśam āsthāya munimadhye mahāyaśāḥ // (21.2) Par.?
sṛṣṭvā nakṣatravaṃśaṃ ca krodhena kaluṣīkṛtaḥ / (22.1) Par.?
anyam indraṃ kariṣyāmi loko vā syād anindrakaḥ / (22.2) Par.?
daivatāny api sa krodhāt sraṣṭuṃ samupacakrame // (22.3) Par.?
tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ / (23.1) Par.?
viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ // (23.2) Par.?
ayaṃ rājā mahābhāga guruśāpaparikṣataḥ / (24.1) Par.?
saśarīro divaṃ yātuṃ nārhaty eva tapodhana // (24.2) Par.?
teṣāṃ tadvacanaṃ śrutvā devānāṃ munipuṃgavaḥ / (25.1) Par.?
abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ // (25.2) Par.?
saśarīrasya bhadraṃ vas triśaṅkor asya bhūpateḥ / (26.1) Par.?
ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe // (26.2) Par.?
sargo 'stu saśarīrasya triśaṅkor asya śāśvataḥ / (27.1) Par.?
nakṣatrāṇi ca sarvāṇi māmakāni dhruvāṇy atha // (27.2) Par.?
yāval lokā dhariṣyanti tiṣṭhantv etāni sarvaśaḥ / (28.1) Par.?
matkṛtāni surāḥ sarve tad anujñātum arhatha // (28.2) Par.?
evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam // (29.1) Par.?
evaṃ bhavatu bhadraṃ te tiṣṭhantv etāni sarvaśaḥ / (30.1) Par.?
gagane tāny anekāni vaiśvānarapathād bahiḥ // (30.2) Par.?
nakṣatrāṇi muniśreṣṭha teṣu jyotiḥṣu jājvalan / (31.1) Par.?
avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ // (31.2) Par.?
viśvāmitras tu dharmātmā sarvadevair abhiṣṭutaḥ / (32.1) Par.?
ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ // (32.2) Par.?
tato devā mahātmāno munayaś ca tapodhanāḥ / (33.1) Par.?
jagmur yathāgataṃ sarve yajñasyānte narottama // (33.2) Par.?
Duration=0.10607981681824 secs.