Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1139
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim / (1.1) Par.?
abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ // (1.2) Par.?
abravīt sumahātejā brahmā suruciraṃ vacaḥ / (2.1) Par.?
ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ // (2.2) Par.?
tam evam uktvā deveśas tridivaṃ punar abhyagāt / (3.1) Par.?
viśvāmitro mahātejā bhūyas tepe mahat tapaḥ // (3.2) Par.?
tataḥ kālena mahatā menakā paramāpsarāḥ / (4.1) Par.?
puṣkareṣu naraśreṣṭha snātuṃ samupacakrame // (4.2) Par.?
tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ / (5.1) Par.?
rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā // (5.2) Par.?
dṛṣṭvā kandarpavaśago munis tām idam abravīt / (6.1) Par.?
apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame / (6.2) Par.?
anugṛhṇīṣva bhadraṃ te madanena sumohitam // (6.3) Par.?
ity uktā sā varārohā tatrāvāsam athākarot / (7.1) Par.?
tapaso hi mahāvighno viśvāmitram upāgataḥ // (7.2) Par.?
tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava / (8.1) Par.?
viśvāmitrāśrame saumya sukhena vyaticakramuḥ // (8.2) Par.?
atha kāle gate tasmin viśvāmitro mahāmuniḥ / (9.1) Par.?
savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ // (9.2) Par.?
buddhir muneḥ samutpannā sāmarṣā raghunandana / (10.1) Par.?
sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat // (10.2) Par.?
ahorātrāpadeśena gatāḥ saṃvatsarā daśa / (11.1) Par.?
kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ // (11.2) Par.?
viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ // (12.1) Par.?
bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām / (13.1) Par.?
menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ / (13.2) Par.?
uttaraṃ parvataṃ rāma viśvāmitro jagāma ha // (13.3) Par.?
sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ / (14.1) Par.?
kauśikītīram āsādya tapas tepe sudāruṇam // (14.2) Par.?
tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ / (15.1) Par.?
uttare parvate rāma devatānām abhūd bhayam // (15.2) Par.?
amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ / (16.1) Par.?
maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ // (16.2) Par.?
devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ / (17.1) Par.?
abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam // (17.2) Par.?
maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ / (18.1) Par.?
mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika // (18.2) Par.?
brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ / (19.1) Par.?
prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham // (19.2) Par.?
brahmarṣiśabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ / (20.1) Par.?
yadi me bhagavān āha tato 'haṃ vijitendriyaḥ // (20.2) Par.?
tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ / (21.1) Par.?
yatasva muniśārdūla ity uktvā tridivaṃ gataḥ // (21.2) Par.?
viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ / (22.1) Par.?
ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran // (22.2) Par.?
dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ / (23.1) Par.?
śiśire salilasthāyī rātryahāni tapodhanaḥ // (23.2) Par.?
evaṃ varṣasahasraṃ hi tapo ghoram upāgamat / (24.1) Par.?
tasmin saṃtapyamāne tu viśvāmitre mahāmunau // (24.2) Par.?
sambhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca / (25.1) Par.?
rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ // (25.2) Par.?
uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca // (26.1) Par.?
Duration=0.094608068466187 secs.