Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1142
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ prabhāte vimale kṛtakarmā narādhipaḥ / (1.1) Par.?
viśvāmitraṃ mahātmānam ājuhāva sarāghavam // (1.2) Par.?
tam arcayitvā dharmātmā śāstradṛṣṭena karmaṇā / (2.1) Par.?
rāghavau ca mahātmānau tadā vākyam uvāca ha // (2.2) Par.?
bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha / (3.1) Par.?
bhavān ājñāpayatu mām ājñāpyo bhavatā hy aham // (3.2) Par.?
evam uktaḥ sa dharmātmā janakena mahātmanā / (4.1) Par.?
pratyuvāca munir vīraṃ vākyaṃ vākyaviśāradaḥ // (4.2) Par.?
putrau daśarathasyemau kṣatriyau lokaviśrutau / (5.1) Par.?
draṣṭukāmau dhanuḥ śreṣṭhaṃ yad etat tvayi tiṣṭhati // (5.2) Par.?
etad darśaya bhadraṃ te kṛtakāmau nṛpātmajau / (6.1) Par.?
darśanād asya dhanuṣo yatheṣṭaṃ pratiyāsyataḥ // (6.2) Par.?
evam uktas tu janakaḥ pratyuvāca mahāmunim / (7.1) Par.?
śrūyatām asya dhanuṣo yad artham iha tiṣṭhati // (7.2) Par.?
devarāta iti khyāto nimeḥ ṣaṣṭho mahīpatiḥ / (8.1) Par.?
nyāso 'yaṃ tasya bhagavan haste datto mahātmanā // (8.2) Par.?
dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān / (9.1) Par.?
rudras tu tridaśān roṣāt salilam idam abravīt // (9.2) Par.?
yasmād bhāgārthino bhāgān nākalpayata me surāḥ / (10.1) Par.?
varāṅgāni mahārhāṇi dhanuṣā śātayāmi vaḥ // (10.2) Par.?
tato vimanasaḥ sarve devā vai munipuṃgava / (11.1) Par.?
prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ // (11.2) Par.?
prītiyuktaḥ sa sarveṣāṃ dadau teṣāṃ mahātmanām // (12.1) Par.?
tad etad devadevasya dhanūratnaṃ mahātmanaḥ / (13.1) Par.?
nyāsabhūtaṃ tadā nyastam asmākaṃ pūrvake vibho // (13.2) Par.?
atha me kṛṣataḥ kṣetraṃ lāṅgalād utthitā mama / (14.1) Par.?
kṣetraṃ śodhayatā labdhvā nāmnā sīteti viśrutā // (14.2) Par.?
bhūtalād utthitā sā tu vyavardhata mamātmajā / (15.1) Par.?
vīryaśulketi me kanyā sthāpiteyam ayonijā // (15.2) Par.?
bhūtalād utthitāṃ tāṃ tu vardhamānāṃ mamātmajām / (16.1) Par.?
varayāmāsur āgamya rājāno munipuṃgava // (16.2) Par.?
teṣāṃ varayatāṃ kanyāṃ sarveṣāṃ pṛthivīkṣitām / (17.1) Par.?
vīryaśulketi bhagavan na dadāmi sutām aham // (17.2) Par.?
tataḥ sarve nṛpatayaḥ sametya munipuṃgava / (18.1) Par.?
mithilām abhyupāgamya vīryaṃ jijñāsavas tadā // (18.2) Par.?
teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam / (19.1) Par.?
na śekur grahaṇe tasya dhanuṣas tolane 'pi vā // (19.2) Par.?
teṣāṃ vīryavatāṃ vīryam alpaṃ jñātvā mahāmune / (20.1) Par.?
pratyākhyātā nṛpatayas tan nibodha tapodhana // (20.2) Par.?
tataḥ paramakopena rājāno munipuṃgava / (21.1) Par.?
arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ // (21.2) Par.?
ātmānam avadhūtaṃ te vijñāya munipuṃgava / (22.1) Par.?
roṣeṇa mahatāviṣṭāḥ pīḍayan mithilāṃ purīm // (22.2) Par.?
tataḥ saṃvatsare pūrṇe kṣayaṃ yātāni sarvaśaḥ / (23.1) Par.?
sādhanāni muniśreṣṭha tato 'haṃ bhṛśaduḥkhitaḥ // (23.2) Par.?
tato devagaṇān sarvāṃs tapasāhaṃ prasādayam / (24.1) Par.?
daduś ca paramaprītāś caturaṅgabalaṃ surāḥ // (24.2) Par.?
tato bhagnā nṛpatayo hanyamānā diśo yayuḥ / (25.1) Par.?
avīryā vīryasaṃdigdhāḥ sāmātyāḥ pāpakāriṇaḥ // (25.2) Par.?
tad etan muniśārdūla dhanuḥ paramabhāsvaram / (26.1) Par.?
rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata // (26.2) Par.?
yady asya dhanuṣo rāmaḥ kuryād āropaṇaṃ mune / (27.1) Par.?
sutām ayonijāṃ sītāṃ dadyāṃ dāśarather aham // (27.2) Par.?
Duration=0.076704978942871 secs.