Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1143
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janakasya vacaḥ śrutvā viśvāmitro mahāmuniḥ / (1.1) Par.?
dhanur darśaya rāmāya iti hovāca pārthivam // (1.2) Par.?
tataḥ sa rājā janakaḥ sacivān vyādideśa ha / (2.1) Par.?
dhanur ānīyatāṃ divyaṃ gandhamālyavibhūṣitam // (2.2) Par.?
janakena samādiṣṭāḥ sacivāḥ prāviśan purīm / (3.1) Par.?
tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā // (3.2) Par.?
nṛṇāṃ śatāni pañcāśad vyāyatānāṃ mahātmanām / (4.1) Par.?
mañjūṣām aṣṭacakrāṃ tāṃ samūhus te kathaṃcana // (4.2) Par.?
tām ādāya tu mañjūṣām āyatīṃ yatra tad dhanuḥ / (5.1) Par.?
suropamaṃ te janakam ūcur nṛpatimantriṇaḥ // (5.2) Par.?
idaṃ dhanurvaraṃ rājan pūjitaṃ sarvarājabhiḥ / (6.1) Par.?
mithilādhipa rājendra darśanīyaṃ yadīcchasi // (6.2) Par.?
teṣāṃ nṛpo vacaḥ śrutvā kṛtāñjalir abhāṣata / (7.1) Par.?
viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau // (7.2) Par.?
idaṃ dhanurvaraṃ brahmañ janakair abhipūjitam / (8.1) Par.?
rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā // (8.2) Par.?
naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ / (9.1) Par.?
gandharvayakṣapravarāḥ sakiṃnaramahoragāḥ // (9.2) Par.?
kva gatir mānuṣāṇāṃ ca dhanuṣo 'sya prapūraṇe / (10.1) Par.?
āropaṇe samāyoge vepane tolane 'pi vā // (10.2) Par.?
tad etad dhanuṣāṃ śreṣṭham ānītaṃ munipuṃgava / (11.1) Par.?
darśayaitan mahābhāga anayo rājaputrayoḥ // (11.2) Par.?
viśvāmitras tu dharmātmā śrutvā janakabhāṣitam / (12.1) Par.?
vatsa rāma dhanuḥ paśya iti rāghavam abravīt // (12.2) Par.?
maharṣer vacanād rāmo yatra tiṣṭhati tad dhanuḥ / (13.1) Par.?
mañjūṣāṃ tām apāvṛtya dṛṣṭvā dhanur athābravīt // (13.2) Par.?
idaṃ dhanurvaraṃ brahman saṃspṛśāmīha pāṇinā / (14.1) Par.?
yatnavāṃś ca bhaviṣyāmi tolane pūraṇe 'pi vā // (14.2) Par.?
bāḍham ity eva taṃ rājā muniś ca samabhāṣata / (15.1) Par.?
līlayā sa dhanur madhye jagrāha vacanān muneḥ // (15.2) Par.?
paśyatāṃ nṛsahasrāṇāṃ bahūnāṃ raghunandanaḥ / (16.1) Par.?
āropayat sa dharmātmā salīlam iva tad dhanuḥ // (16.2) Par.?
āropayitvā maurvīṃ ca pūrayāmāsa vīryavān / (17.1) Par.?
tad babhañja dhanur madhye naraśreṣṭho mahāyaśāḥ // (17.2) Par.?
tasya śabdo mahān āsīn nirghātasamaniḥsvanaḥ / (18.1) Par.?
bhūmikampaś ca sumahān parvatasyeva dīryataḥ // (18.2) Par.?
nipetuś ca narāḥ sarve tena śabdena mohitāḥ / (19.1) Par.?
varjayitvā munivaraṃ rājānaṃ tau ca rāghavau // (19.2) Par.?
pratyāśvaste jane tasmin rājā vigatasādhvasaḥ / (20.1) Par.?
uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam // (20.2) Par.?
bhagavan dṛṣṭavīryo me rāmo daśarathātmajaḥ / (21.1) Par.?
atyadbhutam acintyaṃ ca atarkitam idaṃ mayā // (21.2) Par.?
janakānāṃ kule kīrtim āhariṣyati me sutā / (22.1) Par.?
sītā bhartāram āsādya rāmaṃ daśarathātmajam // (22.2) Par.?
mama satyā pratijñā ca vīryaśulketi kauśika / (23.1) Par.?
sītā prāṇair bahumatā deyā rāmāya me sutā // (23.2) Par.?
bhavato 'numate brahmañ śīghraṃ gacchantu mantriṇaḥ / (24.1) Par.?
mama kauśika bhadraṃ te ayodhyāṃ tvaritā rathaiḥ // (24.2) Par.?
rājānaṃ praśritair vākyair ānayantu puraṃ mama / (25.1) Par.?
pradānaṃ vīryaśulkāḥ kathayantu ca sarvaśaḥ // (25.2) Par.?
muniguptau ca kākutsthau kathayantu nṛpāya vai / (26.1) Par.?
prīyamāṇaṃ tu rājānam ānayantu suśīghragāḥ // (26.2) Par.?
kauśikaś ca tathety āha rājā cābhāṣya mantriṇaḥ / (27.1) Par.?
ayodhyāṃ preṣayāmāsa dharmātmā kṛtaśāsanāt // (27.2) Par.?
Duration=0.089301824569702 secs.