Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1146
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ / (1.1) Par.?
rājā daśaratho hṛṣṭaḥ sumantram idam abravīt // (1.2) Par.?
adya sarve dhanādhyakṣā dhanam ādāya puṣkalam / (2.1) Par.?
vrajantv agre suvihitā nānāratnasamanvitāḥ // (2.2) Par.?
caturaṅgabalaṃ cāpi śīghraṃ niryātu sarvaśaḥ / (3.1) Par.?
mamājñāsamakālaṃ ca yānayugyam anuttamam // (3.2) Par.?
vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ / (4.1) Par.?
mārkaṇḍeyaś ca dīrghāyur ṛṣiḥ kātyāyanas tathā // (4.2) Par.?
ete dvijāḥ prayāntv agre syandanaṃ yojayasva me / (5.1) Par.?
yathā kālātyayo na syād dūtā hi tvarayanti mām // (5.2) Par.?
vacanāc ca narendrasya sā senā caturaṅgiṇī / (6.1) Par.?
rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt // (6.2) Par.?
gatvā caturahaṃ mārgaṃ videhān abhyupeyivān / (7.1) Par.?
rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat // (7.2) Par.?
tato rājānam āsādya vṛddhaṃ daśarathaṃ nṛpam / (8.1) Par.?
janako mudito rājā harṣaṃ ca paramaṃ yayau / (8.2) Par.?
uvāca ca naraśreṣṭho naraśreṣṭhaṃ mudānvitam // (8.3) Par.?
svāgataṃ te mahārāja diṣṭyā prāpto 'si rāghava / (9.1) Par.?
putrayor ubhayoḥ prītiṃ lapsyase vīryanirjitām // (9.2) Par.?
diṣṭyā prāpto mahātejā vasiṣṭho bhagavān ṛṣiḥ / (10.1) Par.?
saha sarvair dvijaśreṣṭhair devair iva śatakratuḥ // (10.2) Par.?
diṣṭyā me nirjitā vighnā diṣṭyā me pūjitaṃ kulam / (11.1) Par.?
rāghavaiḥ saha sambandhād vīryaśreṣṭhair mahātmabhiḥ // (11.2) Par.?
śvaḥ prabhāte narendrendra nirvartayitum arhasi / (12.1) Par.?
yajñasyānte naraśreṣṭha vivāham ṛṣisaṃmatam // (12.2) Par.?
tasya tadvacanaṃ śrutvā ṛṣimadhye narādhipaḥ / (13.1) Par.?
vākyaṃ vākyavidāṃ śreṣṭhaḥ pratyuvāca mahīpatim // (13.2) Par.?
pratigraho dātṛvaśaḥ śrutam etan mayā purā / (14.1) Par.?
yathā vakṣyasi dharmajña tat kariṣyāmahe vayam // (14.2) Par.?
tad dharmiṣṭhaṃ yaśasyaṃ ca vacanaṃ satyavādinaḥ / (15.1) Par.?
śrutvā videhādhipatiḥ paraṃ vismayam āgataḥ // (15.2) Par.?
tataḥ sarve munigaṇāḥ parasparasamāgame / (16.1) Par.?
harṣeṇa mahatā yuktās tāṃ niśām avasan sukham // (16.2) Par.?
rājā ca rāghavau putrau niśāmya pariharṣitaḥ / (17.1) Par.?
uvāsa paramaprīto janakena supūjitaḥ // (17.2) Par.?
janako 'pi mahātejāḥ kriyāṃ dharmeṇa tattvavit / (18.1) Par.?
yajñasya ca sutābhyāṃ ca kṛtvā rātrim uvāsa ha // (18.2) Par.?
Duration=0.083359003067017 secs.