UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1175
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sa tadantaḥpuradvāraṃ samatītya janākulam / (1.1)
Par.?
praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit // (1.2)
Par.?
prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ / (2.1)
Par.?
apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām // (2.2)
Par.?
tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān / (3.1)
Par.?
dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān // (3.2)
Par.?
te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ / (4.1)
Par.?
sahabhāryāya rāmāya kṣipram evācacakṣire // (4.2)
Par.?
prativeditam ājñāya sūtam abhyantaraṃ pituḥ / (5.1)
Par.?
tatraivānāyayāmāsa rāghavaḥ priyakāmyayā // (5.2)
Par.?
taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam / (6.1)
Par.?
dadarśa sūtaḥ paryaṅke sauvarṇe sottaracchade // (6.2)
Par.?
varāharudhirābheṇa śucinā ca sugandhinā / (7.1)
Par.?
anuliptaṃ parārdhyena candanena paraṃtapam // (7.2)
Par.?
sthitayā pārśvataś cāpi vālavyajanahastayā / (8.1)
Par.?
upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā // (8.2)
Par.?
taṃ tapantam ivādityam upapannaṃ svatejasā / (9.1)
Par.?
vavande varadaṃ bandī niyamajño vinītavat // (9.2)
Par.?
prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane / (10.1)
Par.?
rājaputram uvācedaṃ sumantro rājasatkṛtaḥ // (10.2)
Par.?
kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati / (11.1)
Par.?
mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram // (11.2)
Par.?
evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ / (12.1)
Par.?
tataḥ saṃmānayāmāsa sītām idam uvāca ha // (12.2)
Par.?
devi devaś ca devī ca samāgamya madantare / (13.1)
Par.?
mantrayete dhruvaṃ kiṃcid abhiṣecanasaṃhitam // (13.2)
Par.?
lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā / (14.1)
Par.?
saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā // (14.2)
Par.?
yādṛśī pariṣat tatra tādṛśo dūta āgataḥ / (15.1)
Par.?
dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati // (15.2)
Par.?
hanta śīghram ito gatvā drakṣyāmi ca
mahīpatim / (16.1)
Par.?
saha tvaṃ parivāreṇa sukham āssva ramasva ca // (16.2)
Par.?
patisaṃmānitā sītā bhartāram asitekṣaṇā / (17.1)
Par.?
ādvāram anuvavrāja maṅgalāny abhidadhyuṣī // (17.2)
Par.?
sa sarvān arthino dṛṣṭvā sametya pratinandya ca / (18.1)
Par.?
tataḥ pāvakasaṃkāśam āruroha rathottamam // (18.2)
Par.?
muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasam / (19.1)
Par.?
kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ // (19.2)
Par.?
hariyuktaṃ sahasrākṣo ratham indra ivāśugam / (20.1)
Par.?
prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā // (20.2)
Par.?
sa parjanya ivākāśe svanavān abhinādayan / (21.1)
Par.?
niketān niryayau śrīmān mahābhrād iva candramāḥ // (21.2)
Par.?
chattracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ / (22.1)
Par.?
jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ // (22.2)
Par.?
tato halahalāśabdas tumulaḥ samajāyata / (23.1)
Par.?
tasya niṣkramamāṇasya janaughasya samantataḥ // (23.2)
Par.?
sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya / (24.1)
Par.?
ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya // (24.2)
Par.?
eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād
vipulāṅgam iṣyan / (25.1)
Par.?
ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā / (25.2)
Par.?
lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya // (25.3)
Par.?
sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ / (26.1)
Par.?
mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau // (26.2)
Par.?
kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram / (27.1) Par.?
prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham // (27.2)
Par.?
Duration=0.20056414604187 secs.