Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1147
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ prabhāte janakaḥ kṛtakarmā maharṣibhiḥ / (1.1) Par.?
uvāca vākyaṃ vākyajñaḥ śatānandaṃ purohitam // (1.2) Par.?
bhrātā mama mahātejā yavīyān atidhārmikaḥ / (2.1) Par.?
kuśadhvaja iti khyātaḥ purīm adhyavasac chubhām // (2.2) Par.?
vāryāphalakaparyantāṃ pibann ikṣumatīṃ nadīm / (3.1) Par.?
sāṃkāśyāṃ puṇyasaṃkāśāṃ vimānam iva puṣpakam // (3.2) Par.?
tam ahaṃ draṣṭum icchāmi yajñagoptā sa me mataḥ / (4.1) Par.?
prītiṃ so 'pi mahātejā imāṃ bhoktā mayā saha // (4.2) Par.?
śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ / (5.1) Par.?
samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā // (5.2) Par.?
ājñayā tu narendrasya ājagāma kuśadhvajaḥ // (6.1) Par.?
sa dadarśa mahātmānaṃ janakaṃ dharmavatsalam / (7.1) Par.?
so 'bhivādya śatānandaṃ rājānaṃ cāpi dhārmikam // (7.2) Par.?
rājārhaṃ paramaṃ divyam āsanaṃ cādhyarohata / (8.1) Par.?
upaviṣṭāv ubhau tau tu bhrātarāv amitaujasau // (8.2) Par.?
preṣayāmāsatur vīrau mantriśreṣṭhaṃ sudāmanam / (9.1) Par.?
gaccha mantripate śīghram aikṣvākam amitaprabham / (9.2) Par.?
ātmajaiḥ saha durdharṣam ānayasva samantriṇam // (9.3) Par.?
aupakāryāṃ sa gatvā tu raghūṇāṃ kulavardhanam / (10.1) Par.?
dadarśa śirasā cainam abhivādyedam abravīt // (10.2) Par.?
ayodhyādhipate vīra vaideho mithilādhipaḥ / (11.1) Par.?
sa tvāṃ draṣṭuṃ vyavasitaḥ sopādhyāyapurohitam // (11.2) Par.?
mantriśreṣṭhavacaḥ śrutvā rājā sarṣigaṇas tadā / (12.1) Par.?
sabandhur agamat tatra janako yatra vartate // (12.2) Par.?
sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ / (13.1) Par.?
vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt // (13.2) Par.?
viditaṃ te mahārāja ikṣvākukuladaivatam / (14.1) Par.?
vaktā sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ // (14.2) Par.?
viśvāmitrābhyanujñātaḥ saha sarvair maharṣibhiḥ / (15.1) Par.?
eṣa vakṣyati dharmātmā vasiṣṭho me yathākramam // (15.2) Par.?
tūṣṇīṃbhūte daśarathe vasiṣṭho bhagavān ṛṣiḥ / (16.1) Par.?
uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam // (16.2) Par.?
avyaktaprabhavo brahmā śāśvato nitya avyayaḥ / (17.1) Par.?
tasmān marīciḥ saṃjajñe marīceḥ kaśyapaḥ sutaḥ // (17.2) Par.?
vivasvān kaśyapāj jajñe manur vaivasvataḥ smṛtaḥ / (18.1) Par.?
manuḥ prajāpatiḥ pūrvam ikṣvākus tu manoḥ sutaḥ // (18.2) Par.?
tam ikṣvākum ayodhyāyāṃ rājānaṃ viddhi pūrvakam / (19.1) Par.?
ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata // (19.2) Par.?
vikukṣes tu mahātejā bāṇaḥ putraḥ pratāpavān / (20.1) Par.?
bāṇasya tu mahātejā anaraṇyaḥ pratāpavān // (20.2) Par.?
anaraṇyāt pṛthur jajñe triśaṅkus tu pṛthoḥ sutaḥ / (21.1) Par.?
triśaṅkor abhavat putro dhundhumāro mahāyaśāḥ // (21.2) Par.?
dhundhumārān mahātejā yuvanāśvo mahārathaḥ / (22.1) Par.?
yuvanāśvasutaḥ śrīmān māndhātā pṛthivīpatiḥ // (22.2) Par.?
māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata / (23.1) Par.?
susaṃdher api putrau dvau dhruvasaṃdhiḥ prasenajit // (23.2) Par.?
yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ / (24.1) Par.?
bharatāt tu mahātejā asito nāma jāyata // (24.2) Par.?
saha tena gareṇaiva jātaḥ sa sagaro 'bhavat / (25.1) Par.?
sagarasyāsamañjas tu asamañjād athāṃśumān // (25.2) Par.?
dilīpo 'ṃśumataḥ putro dilīpasya bhagīrathaḥ / (26.1) Par.?
bhagīrathāt kakutsthaś ca kakutsthasya raghus tathā // (26.2) Par.?
raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ / (27.1) Par.?
kalmāṣapādo hy abhavat tasmāj jātas tu śaṅkhaṇaḥ // (27.2) Par.?
sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt / (28.1) Par.?
śīghragas tv agnivarṇasya śīghragasya maruḥ sutaḥ // (28.2) Par.?
maroḥ praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt / (29.1) Par.?
ambarīṣasya putro 'bhūn nahuṣaḥ pṛthivīpatiḥ // (29.2) Par.?
nahuṣasya yayātis tu nābhāgas tu yayātijaḥ / (30.1) Par.?
nābhāgasya babhūvāja ajād daśaratho 'bhavat / (30.2) Par.?
tasmād daśarathāj jātau bhrātarau rāmalakṣmaṇau // (30.3) Par.?
ādivaṃśaviśuddhānāṃ rājñāṃ paramadharmiṇām / (31.1) Par.?
ikṣvākukulajātānāṃ vīrāṇāṃ satyavādinām // (31.2) Par.?
rāmalakṣmaṇayor arthe tvatsute varaye nṛpa / (32.1) Par.?
sadṛśābhyāṃ naraśreṣṭha sadṛśe dātum arhasi // (32.2) Par.?
Duration=0.13377499580383 secs.