Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1149
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ bruvāṇaṃ janakaḥ pratyuvāca kṛtāñjaliḥ / (1.1) Par.?
śrotum arhasi bhadraṃ te kulaṃ naḥ kīrtitaṃ param / (1.2) Par.?
pradāne hi muniśreṣṭha kulaṃ niravaśeṣataḥ / (1.3) Par.?
vaktavyaṃ kulajātena tan nibodha mahāmune // (1.4) Par.?
rājābhūt triṣu lokeṣu viśrutaḥ svena karmaṇā / (2.1) Par.?
nimiḥ paramadharmātmā sarvasattvavatāṃ varaḥ // (2.2) Par.?
tasya putro mithir nāma janako mithiputrakaḥ / (3.1) Par.?
prathamo janako nāma janakād apy udāvasuḥ // (3.2) Par.?
udāvasos tu dharmātmā jāto vai nandivardhanaḥ / (4.1) Par.?
nandivardhanaputras tu suketur nāma nāmataḥ // (4.2) Par.?
suketor api dharmātmā devarāto mahābalaḥ / (5.1) Par.?
devarātasya rājarṣer bṛhadratha iti śrutaḥ // (5.2) Par.?
bṛhadrathasya śūro 'bhūn mahāvīraḥ pratāpavān / (6.1) Par.?
mahāvīrasya dhṛtimān sudhṛtiḥ satyavikramaḥ // (6.2) Par.?
sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ / (7.1) Par.?
dhṛṣṭaketos tu rājarṣer haryaśva iti viśrutaḥ // (7.2) Par.?
haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ / (8.1) Par.?
pratīndhakasya dharmātmā rājā kīrtirathaḥ sutaḥ // (8.2) Par.?
putraḥ kīrtirathasyāpi devamīḍha iti smṛtaḥ / (9.1) Par.?
devamīḍhasya vibudho vibudhasya mahīdhrakaḥ // (9.2) Par.?
mahīdhrakasuto rājā kīrtirāto mahābalaḥ / (10.1) Par.?
kīrtirātasya rājarṣer mahāromā vyajāyata // (10.2) Par.?
mahāromṇas tu dharmātmā svarṇaromā vyajāyata / (11.1) Par.?
svarṇaromṇas tu rājarṣer hrasvaromā vyajāyata // (11.2) Par.?
tasya putradvayaṃ jajñe dharmajñasya mahātmanaḥ / (12.1) Par.?
jyeṣṭho 'ham anujo bhrātā mama vīraḥ kuśadhvajaḥ // (12.2) Par.?
māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ / (13.1) Par.?
kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ // (13.2) Par.?
vṛddhe pitari svaryāte dharmeṇa dhuram āvaham / (14.1) Par.?
bhrātaraṃ devasaṃkāśaṃ snehāt paśyan kuśadhvajam // (14.2) Par.?
kasyacit tv atha kālasya sāṃkāśyād agamat purāt / (15.1) Par.?
sudhanvā vīryavān rājā mithilām avarodhakaḥ // (15.2) Par.?
sa ca me preṣayāmāsa śaivaṃ dhanur anuttamam / (16.1) Par.?
sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti // (16.2) Par.?
tasyāpradānād brahmarṣe yuddham āsīn mayā saha / (17.1) Par.?
sa hato 'bhimukho rājā sudhanvā tu mayā raṇe // (17.2) Par.?
nihatya taṃ muniśreṣṭha sudhanvānaṃ narādhipam / (18.1) Par.?
sāṃkāśye bhrātaraṃ śūram abhyaṣiñcaṃ kuśadhvajam // (18.2) Par.?
kanīyān eṣa me bhrātā ahaṃ jyeṣṭho mahāmune / (19.1) Par.?
dadāmi paramaprīto vadhvau te munipuṃgava // (19.2) Par.?
sītāṃ rāmāya bhadraṃ te ūrmilāṃ lakṣmaṇāya ca / (20.1) Par.?
vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām // (20.2) Par.?
dvitīyām ūrmilāṃ caiva trir vadāmi na saṃśayaḥ / (21.1) Par.?
dadāmi paramaprīto vadhvau te raghunandana // (21.2) Par.?
rāmalakṣmaṇayo rājan godānaṃ kārayasva ha / (22.1) Par.?
pitṛkāryaṃ ca bhadraṃ te tato vaivāhikaṃ kuru // (22.2) Par.?
maghā hy adya mahābāho tṛtīye divase prabho / (23.1) Par.?
phalgunyām uttare rājaṃs tasmin vaivāhikaṃ kuru / (23.2) Par.?
rāmalakṣmaṇayor arthe dānaṃ kāryaṃ sukhodayam // (23.3) Par.?
Duration=0.11636686325073 secs.