Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1151
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasmiṃs tu divase rājā cakre godānam uttamam / (1.1) Par.?
tasmiṃs tu divase śūro yudhājit samupeyivān // (1.2) Par.?
putraḥ kekayarājasya sākṣād bharatamātulaḥ / (2.1) Par.?
dṛṣṭvā pṛṣṭvā ca kuśalaṃ rājānam idam abravīt // (2.2) Par.?
kekayādhipatī rājā snehāt kuśalam abravīt / (3.1) Par.?
yeṣāṃ kuśalakāmo 'si teṣāṃ sampraty anāmayam // (3.2) Par.?
svasrīyaṃ mama rājendra draṣṭukāmo mahīpate / (4.1) Par.?
tadartham upayāto 'ham ayodhyāṃ raghunandana // (4.2) Par.?
śrutvā tv aham ayodhyāyāṃ vivāhārthaṃ tavātmajān / (5.1) Par.?
mithilām upayātās tu tvayā saha mahīpate // (5.2) Par.?
tvarayābhyupayāto 'haṃ draṣṭukāmaḥ svasuḥ sutam / (6.1) Par.?
atha rājā daśarathaḥ priyātithim upasthitam // (6.2) Par.?
dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat / (7.1) Par.?
tatas tām uṣito rātriṃ saha putrair mahātmabhiḥ // (7.2) Par.?
ṛṣīṃs tadā puraskṛtya yajñavāṭam upāgamat / (8.1) Par.?
yukte muhūrte vijaye sarvābharaṇabhūṣitaiḥ / (8.2) Par.?
bhrātṛbhiḥ sahito rāmaḥ kṛtakautukamaṅgalaḥ // (8.3) Par.?
vasiṣṭhaṃ purataḥ kṛtvā maharṣīn aparān api // (9.1) Par.?
rājā daśaratho rājan kṛtakautukamaṅgalaiḥ / (10.1) Par.?
putrair naravaraśreṣṭha dātāram abhikāṅkṣate // (10.2) Par.?
dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi / (11.1) Par.?
svadharmaṃ pratipadyasva kṛtvā vaivāhyam uttamam // (11.2) Par.?
ity uktaḥ paramodāro vasiṣṭhena mahātmanā / (12.1) Par.?
pratyuvāca mahātejā vākyaṃ paramadharmavit // (12.2) Par.?
kaḥ sthitaḥ pratihāro me kasyājñā sampratīkṣyate / (13.1) Par.?
svagṛhe ko vicāro 'sti yathā rājyam idaṃ tava // (13.2) Par.?
kṛtakautukasarvasvā vedimūlam upāgatāḥ / (14.1) Par.?
mama kanyā muniśreṣṭha dīptā vahner ivārciṣaḥ // (14.2) Par.?
sajjo 'haṃ tvatpratīkṣo 'smi vedyām asyāṃ pratiṣṭhitaḥ / (15.1) Par.?
avighnaṃ kurutāṃ rājā kimarthaṃ hi vilambyate // (15.2) Par.?
tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā / (16.1) Par.?
praveśayāmāsa sutān sarvān ṛṣigaṇān api // (16.2) Par.?
abravīj janako rājā kausalyānandavardhanam / (17.1) Par.?
iyaṃ sītā mama sutā sahadharmacarī tava / (17.2) Par.?
pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā // (17.3) Par.?
lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā / (18.1) Par.?
pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ // (18.2) Par.?
tam evam uktvā janako bharataṃ cābhyabhāṣata / (19.1) Par.?
gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana // (19.2) Par.?
śatrughnaṃ cāpi dharmātmā abravīj janakeśvaraḥ / (20.1) Par.?
śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā // (20.2) Par.?
sarve bhavantaḥ saumyāś ca sarve sucaritavratāḥ / (21.1) Par.?
patnībhiḥ santu kākutsthā mā bhūt kālasya paryayaḥ // (21.2) Par.?
janakasya vacaḥ śrutvā pāṇīn pāṇibhir aspṛśan / (22.1) Par.?
catvāras te catasṛṇāṃ vasiṣṭhasya mate sthitāḥ // (22.2) Par.?
agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca / (23.1) Par.?
ṛṣīṃś caiva mahātmānaḥ sahabhāryā raghūttamāḥ / (23.2) Par.?
yathoktena tathā cakrur vivāhaṃ vidhipūrvakam // (23.3) Par.?
puṣpavṛṣṭir mahaty āsīd antarikṣāt subhāsvarā / (24.1) Par.?
divyadundubhinirghoṣair gītavāditranisvanaiḥ // (24.2) Par.?
nanṛtuś cāpsaraḥsaṃghā gandharvāś ca jaguḥ kalam / (25.1) Par.?
vivāhe raghumukhyānāṃ tad adbhutam ivābhavat // (25.2) Par.?
īdṛśe vartamāne tu tūryodghuṣṭaninādite / (26.1) Par.?
trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ // (26.2) Par.?
athopakāryāṃ jagmus te sadārā raghunandanāḥ / (27.1) Par.?
rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ // (27.2) Par.?
Duration=0.13561201095581 secs.