Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1153
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha rātryāṃ vyatītāyāṃ viśvāmitro mahāmuniḥ / (1.1) Par.?
āpṛcchya tau ca rājānau jagāmottaraparvatam // (1.2) Par.?
viśvāmitre gate rājā vaidehaṃ mithilādhipam / (2.1) Par.?
āpṛcchyātha jagāmāśu rājā daśarathaḥ purīm // (2.2) Par.?
atha rājā videhānāṃ dadau kanyādhanaṃ bahu / (3.1) Par.?
gavāṃ śatasahasrāṇi bahūni mithileśvaraḥ // (3.2) Par.?
kambalānāṃ ca mukhyānāṃ kṣaumakoṭyambarāṇi ca / (4.1) Par.?
hastyaśvarathapādātaṃ divyarūpaṃ svalaṃkṛtam // (4.2) Par.?
dadau kanyāpitā tāsāṃ dāsīdāsam anuttamam / (5.1) Par.?
hiraṇyasya suvarṇasya muktānāṃ vidrumasya ca // (5.2) Par.?
dadau paramasaṃhṛṣṭaḥ kanyādhanam anuttamam / (6.1) Par.?
dattvā bahudhanaṃ rājā samanujñāpya pārthivam // (6.2) Par.?
praviveśa svanilayaṃ mithilāṃ mithileśvaraḥ / (7.1) Par.?
rājāpy ayodhyādhipatiḥ saha putrair mahātmabhiḥ // (7.2) Par.?
ṛṣīn sarvān puraskṛtya jagāma sabalānugaḥ / (8.1) Par.?
gacchantaṃ tu naravyāghraṃ sarṣisaṃghaṃ sarāghavam // (8.2) Par.?
ghorāḥ sma pakṣiṇo vāco vyāharanti tatas tataḥ / (9.1) Par.?
bhaumāś caiva mṛgāḥ sarve gacchanti sma pradakṣiṇam // (9.2) Par.?
tān dṛṣṭvā rājaśārdūlo vasiṣṭhaṃ paryapṛcchata / (10.1) Par.?
asaumyāḥ pakṣiṇo ghorā mṛgāś cāpi pradakṣiṇāḥ / (10.2) Par.?
kim idaṃ hṛdayotkampi mano mama viṣīdati // (10.3) Par.?
rājño daśarathasyaitac chrutvā vākyaṃ mahān ṛṣiḥ / (11.1) Par.?
uvāca madhurāṃ vāṇīṃ śrūyatām asya yat phalam // (11.2) Par.?
upasthitaṃ bhayaṃ ghoraṃ divyaṃ pakṣimukhāc cyutam / (12.1) Par.?
mṛgāḥ praśamayanty ete saṃtāpas tyajyatām ayam // (12.2) Par.?
teṣāṃ saṃvadatāṃ tatra vāyuḥ prādurbabhūva ha / (13.1) Par.?
kampayan medinīṃ sarvāṃ pātayaṃś ca drumāñ śubhān // (13.2) Par.?
tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ / (14.1) Par.?
bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam // (14.2) Par.?
vasiṣṭha ṛṣayaś cānye rājā ca sasutas tadā / (15.1) Par.?
sasaṃjñā iva tatrāsan sarvam anyad vicetanam // (15.2) Par.?
tasmiṃs tamasi ghore tu bhasmacchanneva sā camūḥ / (16.1) Par.?
dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam // (16.2) Par.?
kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham / (17.1) Par.?
jvalantam iva tejobhir durnirīkṣyaṃ pṛthagjanaiḥ // (17.2) Par.?
skandhe cāsajya paraśuṃ dhanur vidyudgaṇopamam / (18.1) Par.?
pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram // (18.2) Par.?
taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam / (19.1) Par.?
vasiṣṭhapramukhā viprā japahomaparāyaṇāḥ / (19.2) Par.?
saṃgatā munayaḥ sarve saṃjajalpur atho mithaḥ // (19.3) Par.?
kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati / (20.1) Par.?
pūrvaṃ kṣatravadhaṃ kṛtvā gatamanyur gatajvaraḥ / (20.2) Par.?
kṣatrasyotsādanaṃ bhūyo na khalv asya cikīrṣitam // (20.3) Par.?
evam uktvārghyam ādāya bhārgavaṃ bhīmadarśanam / (21.1) Par.?
ṛṣayo rāma rāmeti madhurāṃ vācam abruvan // (21.2) Par.?
pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān / (22.1) Par.?
rāmaṃ dāśarathiṃ rāmo jāmadagnyo 'bhyabhāṣata // (22.2) Par.?
Duration=0.10505509376526 secs.