Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1154
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāma dāśarathe vīra vīryaṃ te śrūyate 'dbhutam / (1.1) Par.?
dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam // (1.2) Par.?
tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā / (2.1) Par.?
tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham // (2.2) Par.?
tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ / (3.1) Par.?
pūrayasva śareṇaiva svabalaṃ darśayasva ca // (3.2) Par.?
tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe / (4.1) Par.?
dvaṃdvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava // (4.2) Par.?
tasya tadvacanaṃ śrutvā rājā daśarathas tadā / (5.1) Par.?
viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt // (5.2) Par.?
kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ / (6.1) Par.?
bālānāṃ mama putrāṇām abhayaṃ dātum arhasi // (6.2) Par.?
bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām / (7.1) Par.?
sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi // (7.2) Par.?
sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām / (8.1) Par.?
dattvā vanam upāgamya mahendrakṛtaketanaḥ // (8.2) Par.?
mama sarvavināśāya samprāptas tvaṃ mahāmune / (9.1) Par.?
na caikasmin hate rāme sarve jīvāmahe vayam // (9.2) Par.?
bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān / (10.1) Par.?
anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata // (10.2) Par.?
ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute / (11.1) Par.?
dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā // (11.2) Par.?
atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave / (12.1) Par.?
tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā // (12.2) Par.?
idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ / (13.1) Par.?
samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam // (13.2) Par.?
tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham / (14.1) Par.?
śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā // (14.2) Par.?
abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ / (15.1) Par.?
virodhaṃ janayāmāsa tayoḥ satyavatāṃ varaḥ // (15.2) Par.?
virodhe ca mahad yuddham abhavad romaharṣaṇam / (16.1) Par.?
śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ // (16.2) Par.?
tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam / (17.1) Par.?
huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ // (17.2) Par.?
devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ / (18.1) Par.?
yācitau praśamaṃ tatra jagmatus tau surottamau // (18.2) Par.?
jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ / (19.1) Par.?
adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā // (19.2) Par.?
dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ / (20.1) Par.?
devarātasya rājarṣer dadau haste sasāyakam // (20.2) Par.?
idaṃ ca vaiṣṇavaṃ rāma dhanuḥ parapuraṃjayam / (21.1) Par.?
ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam // (21.2) Par.?
ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ / (22.1) Par.?
pitur mama dadau divyaṃ jamadagner mahātmanaḥ // (22.2) Par.?
nyastaśastre pitari me tapobalasamanvite / (23.1) Par.?
arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ // (23.2) Par.?
vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam / (24.1) Par.?
kṣatram utsādayan roṣāj jātaṃ jātam anekaśaḥ // (24.2) Par.?
pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane / (25.1) Par.?
yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe // (25.2) Par.?
dattvā mahendranilayas tapobalasamanvitaḥ / (26.1) Par.?
śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ // (26.2) Par.?
tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat / (27.1) Par.?
kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam // (27.2) Par.?
yojayasva dhanuḥśreṣṭhe śaraṃ parapuraṃjayam / (28.1) Par.?
yadi śaknosi kākutstha dvaṃdvaṃ dāsyāmi te tataḥ // (28.2) Par.?
Duration=0.11193108558655 secs.