UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1154
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rāma dāśarathe vīra vīryaṃ te śrūyate 'dbhutam / (1.1)
Par.?
dhanuṣo bhedanaṃ caiva nikhilena mayā śrutam // (1.2)
Par.?
tad adbhutam acintyaṃ ca bhedanaṃ dhanuṣas tvayā / (2.1)
Par.?
tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham // (2.2)
Par.?
tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ / (3.1)
Par.?
pūrayasva śareṇaiva svabalaṃ darśayasva ca // (3.2)
Par.?
tad ahaṃ te balaṃ dṛṣṭvā dhanuṣo 'sya prapūraṇe / (4.1)
Par.?
dvaṃdvayuddhaṃ pradāsyāmi vīryaślāghyam idaṃ tava // (4.2)
Par.?
tasya tadvacanaṃ śrutvā rājā daśarathas tadā / (5.1)
Par.?
viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt // (5.2)
Par.?
kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ / (6.1)
Par.?
bālānāṃ mama putrāṇām abhayaṃ dātum arhasi // (6.2)
Par.?
bhārgavāṇāṃ kule jātaḥ svādhyāyavrataśālinām / (7.1)
Par.?
sahasrākṣe pratijñāya śastraṃ nikṣiptavān asi // (7.2)
Par.?
sa tvaṃ dharmaparo bhūtvā kāśyapāya vasuṃdharām / (8.1)
Par.?
dattvā vanam upāgamya mahendrakṛtaketanaḥ // (8.2)
Par.?
mama sarvavināśāya samprāptas tvaṃ mahāmune / (9.1)
Par.?
na caikasmin hate rāme sarve jīvāmahe vayam // (9.2)
Par.?
bruvaty evaṃ daśarathe jāmadagnyaḥ pratāpavān / (10.1)
Par.?
anādṛtyaiva tad vākyaṃ rāmam evābhyabhāṣata // (10.2)
Par.?
ime dve dhanuṣī śreṣṭhe divye lokābhiviśrute / (11.1)
Par.?
dṛḍhe balavatī mukhye sukṛte viśvakarmaṇā // (11.2)
Par.?
atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave / (12.1)
Par.?
tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā // (12.2)
Par.?
idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ / (13.1)
Par.?
samānasāraṃ kākutstha raudreṇa dhanuṣā tv idam // (13.2)
Par.?
tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham / (14.1)
Par.?
śitikaṇṭhasya viṣṇoś ca balābalanirīkṣayā // (14.2)
Par.?
abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ / (15.1)
Par.?
virodhaṃ janayāmāsa tayoḥ satyavatāṃ varaḥ // (15.2)
Par.?
virodhe ca mahad yuddham abhavad romaharṣaṇam / (16.1)
Par.?
śitikaṇṭhasya viṣṇoś ca parasparajayaiṣiṇoḥ // (16.2)
Par.?
tadā taj jṛmbhitaṃ śaivaṃ dhanur bhīmaparākramam / (17.1)
Par.?
huṃkāreṇa mahādevaḥ stambhito 'tha trilocanaḥ // (17.2)
Par.?
devais tadā samāgamya sarṣisaṃghaiḥ sacāraṇaiḥ / (18.1)
Par.?
yācitau praśamaṃ tatra jagmatus tau surottamau // (18.2)
Par.?
jṛmbhitaṃ tad dhanur dṛṣṭvā śaivaṃ viṣṇuparākramaiḥ / (19.1)
Par.?
adhikaṃ menire viṣṇuṃ devāḥ sarṣigaṇās tadā // (19.2)
Par.?
dhanū rudras tu saṃkruddho videheṣu mahāyaśāḥ / (20.1)
Par.?
devarātasya rājarṣer dadau haste sasāyakam // (20.2)
Par.?
idaṃ ca vaiṣṇavaṃ rāma dhanuḥ parapuraṃjayam / (21.1)
Par.?
ṛcīke bhārgave prādād viṣṇuḥ sa nyāsam uttamam // (21.2)
Par.?
ṛcīkas tu mahātejāḥ putrasyāpratikarmaṇaḥ / (22.1)
Par.?
pitur mama dadau divyaṃ jamadagner mahātmanaḥ // (22.2)
Par.?
nyastaśastre pitari me tapobalasamanvite / (23.1)
Par.?
arjuno vidadhe mṛtyuṃ prākṛtāṃ buddhim āsthitaḥ // (23.2)
Par.?
vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam / (24.1)
Par.?
kṣatram utsādayan roṣāj jātaṃ jātam anekaśaḥ // (24.2)
Par.?
pṛthivīṃ cākhilāṃ prāpya kāśyapāya mahātmane / (25.1)
Par.?
yajñasyānte tadā rāma dakṣiṇāṃ puṇyakarmaṇe // (25.2)
Par.?
dattvā mahendranilayas tapobalasamanvitaḥ / (26.1)
Par.?
śrutavān dhanuṣo bhedaṃ tato 'haṃ drutam āgataḥ // (26.2)
Par.?
tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat / (27.1)
Par.?
kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam // (27.2) Par.?
yojayasva dhanuḥśreṣṭhe śaraṃ parapuraṃjayam / (28.1)
Par.?
yadi śaknosi kākutstha dvaṃdvaṃ dāsyāmi te tataḥ // (28.2)
Par.?
Duration=0.0731520652771 secs.