Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1159
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ pariṣadaṃ sarvām āmantrya vasudhādhipaḥ / (1.1) Par.?
hitam uddharṣaṇaṃ cedam uvācāpratimaṃ vacaḥ // (1.2) Par.?
dundubhisvanakalpena gambhīreṇānunādinā / (2.1) Par.?
svareṇa mahatā rājā jīmūta iva nādayan // (2.2) Par.?
so 'ham ikṣvākubhiḥ pūrvair narendraiḥ paripālitam / (3.1) Par.?
śreyasā yoktukāmo 'smi sukhārham akhilaṃ jagat // (3.2) Par.?
mayāpy ācaritaṃ pūrvaiḥ panthānam anugacchatā / (4.1) Par.?
prajā nityam atandreṇa yathāśakty abhirakṣatā // (4.2) Par.?
idaṃ śarīraṃ kṛtsnasya lokasya caratā hitam / (5.1) Par.?
pāṇḍur asyātapatrasya chāyāyāṃ jaritaṃ mayā // (5.2) Par.?
prāpya varṣasahasrāṇi bahūny āyūṃṣi jīvitaḥ / (6.1) Par.?
jīrṇasyāsya śarīrasya viśrāntim abhirocaye // (6.2) Par.?
rājaprabhāvajuṣṭāṃ hi durvahām ajitendriyaiḥ / (7.1) Par.?
pariśrānto 'smi lokasya gurvīṃ dharmadhuraṃ vahan // (7.2) Par.?
so 'haṃ viśramam icchāmi putraṃ kṛtvā prajāhite / (8.1) Par.?
saṃnikṛṣṭān imān sarvān anumānya dvijarṣabhān // (8.2) Par.?
anujāto hi me sarvair guṇair jyeṣṭho mamātmajaḥ / (9.1) Par.?
puraṃdarasamo vīrye rāmaḥ parapuraṃjayaḥ // (9.2) Par.?
taṃ candram iva puṣyeṇa yuktaṃ dharmabhṛtāṃ varam / (10.1) Par.?
yauvarājyena yoktāsmi prītaḥ puruṣapuṃgavam // (10.2) Par.?
anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ / (11.1) Par.?
trailokyam api nāthena yena syān nāthavattaram // (11.2) Par.?
anena śreyasā sadyaḥ saṃyojyāham imāṃ mahīm / (12.1) Par.?
gatakleśo bhaviṣyāmi sute tasmin niveśya vai // (12.2) Par.?
iti bruvantaṃ muditāḥ pratyanandan nṛpā nṛpam / (13.1) Par.?
vṛṣṭimantaṃ mahāmeghaṃ nardantam iva barhiṇaḥ // (13.2) Par.?
tasya dharmārthaviduṣo bhāvam ājñāya sarvaśaḥ / (14.1) Par.?
ūcuś ca manasā jñātvā vṛddhaṃ daśarathaṃ nṛpam // (14.2) Par.?
anekavarṣasāhasro vṛddhas tvam asi pārthiva / (15.1) Par.?
sa rāmaṃ yuvarājānam abhiṣiñcasva pārthivam // (15.2) Par.?
iti tadvacanaṃ śrutvā rājā teṣāṃ manaḥpriyam / (16.1) Par.?
ajānann iva jijñāsur idaṃ vacanam abravīt // (16.2) Par.?
kathaṃ nu mayi dharmeṇa pṛthivīm anuśāsati / (17.1) Par.?
bhavanto draṣṭum icchanti yuvarājaṃ mamātmajam // (17.2) Par.?
te tam ūcur mahātmānaṃ paurajānapadaiḥ saha / (18.1) Par.?
bahavo nṛpa kalyāṇā guṇāḥ putrasya santi te // (18.2) Par.?
divyair guṇaiḥ śakrasamo rāmaḥ satyaparākramaḥ / (19.1) Par.?
ikṣvākubhyo hi sarvebhyo 'py atirakto viśāṃ pate // (19.2) Par.?
rāmaḥ satpuruṣo loke satyadharmaparāyaṇaḥ / (20.1) Par.?
dharmajñaḥ satyasaṃdhaś ca śīlavān anasūyakaḥ // (20.2) Par.?
kṣāntaḥ sāntvayitā ślakṣṇaḥ kṛtajño vijitendriyaḥ / (21.1) Par.?
mṛduś ca sthiracittaś ca sadā bhavyo 'nasūyakaḥ // (21.2) Par.?
priyavādī ca bhūtānāṃ satyavādī ca rāghavaḥ / (22.1) Par.?
bahuśrutānāṃ vṛddhānāṃ brāhmaṇānām upāsitā // (22.2) Par.?
tenāsyehātulā kīrtir yaśas tejaś ca vardhate / (23.1) Par.?
devāsuramanuṣyāṇāṃ sarvāstreṣu viśāradaḥ // (23.2) Par.?
yadā vrajati saṃgrāmaṃ grāmārthe nagarasya vā / (24.1) Par.?
gatvā saumitrisahito nāvijitya nivartate // (24.2) Par.?
saṃgrāmāt punar āgamya kuñjareṇa rathena vā / (25.1) Par.?
paurān svajanavan nityaṃ kuśalaṃ paripṛcchati // (25.2) Par.?
putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca / (26.1) Par.?
nikhilenānupūrvyā ca pitā putrān ivaurasān // (26.2) Par.?
śuśrūṣante ca vaḥ śiṣyāḥ kaccit karmasu daṃśitāḥ / (27.1) Par.?
iti naḥ puruṣavyāghraḥ sadā rāmo 'bhibhāṣate // (27.2) Par.?
vyasaneṣu manuṣyāṇāṃ bhṛśaṃ bhavati duḥkhitaḥ / (28.1) Par.?
utsaveṣu ca sarveṣu piteva parituṣyati // (28.2) Par.?
satyavādī maheṣvāso vṛddhasevī jitendriyaḥ / (29.1) Par.?
vatsaḥ śreyasi jātas te diṣṭyāsau tava rāghavaḥ / (29.2) Par.?
diṣṭyā putraguṇair yukto mārīca iva kaśyapaḥ // (29.3) Par.?
balam ārogyam āyuś ca rāmasya viditātmanaḥ / (30.1) Par.?
āśaṃsate janaḥ sarvo rāṣṭre puravare tathā // (30.2) Par.?
abhyantaraś ca bāhyaś ca paurajānapado janaḥ / (31.1) Par.?
striyo vṛddhās taruṇyaś ca sāyamprātaḥ samāhitāḥ // (31.2) Par.?
sarvān devān namasyanti rāmasyārthe yaśasvinaḥ / (32.1) Par.?
teṣām āyācitaṃ deva tvatprasādāt samṛdhyatām // (32.2) Par.?
rāmam indīvaraśyāmaṃ sarvaśatrunibarhaṇam / (33.1) Par.?
paśyāmo yauvarājyasthaṃ tava rājottamātmajam // (33.2) Par.?
taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam / (34.1) Par.?
hitāya naḥ kṣipram udārajuṣṭaṃ mudābhiṣektuṃ varada tvam arhasi // (34.2) Par.?
Duration=0.16749811172485 secs.