UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1189
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
abhivādya tu kausalyāṃ rāmaḥ samprasthito vanam / (1.1)
Par.?
kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ // (1.2)
Par.?
virājayan rājasuto rājamārgaṃ narair vṛtam / (2.1)
Par.?
hṛdayāny āmamantheva janasya guṇavattayā // (2.2)
Par.?
vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī / (3.1)
Par.?
tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam // (3.2)
Par.?
devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā / (4.1)
Par.?
abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate // (4.2)
Par.?
praviveśātha rāmas tu svaveśma suvibhūṣitam / (5.1)
Par.?
prahṛṣṭajanasampūrṇaṃ hriyā kiṃcid avāṅmukhaḥ // (5.2)
Par.?
atha sītā samutpatya vepamānā ca taṃ patim / (6.1)
Par.?
apaśyac chokasaṃtaptaṃ cintāvyākulitendriyam // (6.2)
Par.?
vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam / (7.1)
Par.?
āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho // (7.2)
Par.?
adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava / (8.1)
Par.?
procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ // (8.2)
Par.?
na te śataśalākena jalaphenanibhena ca / (9.1)
Par.?
āvṛtaṃ vadanaṃ valgu chattreṇābhivirājate // (9.2)
Par.?
vyajanābhyāṃ ca mukhyābhyāṃ śatapattranibhekṣaṇam / (10.1)
Par.?
candrahaṃsaprakāśābhyāṃ vījyate na tavānanam // (10.2)
Par.?
vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha / (11.1)
Par.?
stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ // (11.2)
Par.?
na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ / (12.1)
Par.?
mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ // (12.2)
Par.?
na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ / (13.1)
Par.?
anuvrajitum icchanti paurajānapadās tathā // (13.2)
Par.?
caturbhir vegasampannair hayaiḥ kāñcanabhūṣaṇaiḥ / (14.1)
Par.?
mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ // (14.2)
Par.?
na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ / (15.1)
Par.?
prayāṇe lakṣyate vīra kṛṣṇameghagiriprabhaḥ // (15.2)
Par.?
na ca kāñcanacitraṃ te paśyāmi priyadarśana / (16.1)
Par.?
bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram // (16.2)
Par.?
abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava / (17.1)
Par.?
apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate // (17.2)
Par.?
itīva vilapantīṃ tāṃ provāca raghunandanaḥ / (18.1)
Par.?
sīte tatrabhavāṃs tātaḥ pravrājayati māṃ vanam // (18.2)
Par.?
kule mahati sambhūte dharmajñe dharmacāriṇi / (19.1)
Par.?
śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama // (19.2)
Par.?
rājñā satyapratijñena pitrā daśarathena me / (20.1)
Par.?
kaikeyyai prītamanasā purā dattau mahāvarau // (20.2)
Par.?
tayādya mama sajje 'sminn abhiṣeke nṛpodyate / (21.1)
Par.?
pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ // (21.2)
Par.?
caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā / (22.1)
Par.?
pitrā me bharataś cāpi yauvarājye niyojitaḥ / (22.2)
Par.?
so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam // (22.3)
Par.?
bharatasya samīpe te nāhaṃ kathyaḥ kadācana / (23.1)
Par.?
ṛddhiyuktā hi puruṣā na sahante parastavam / (23.2)
Par.?
tasmān na te guṇāḥ kathyā bharatasyāgrato mama // (23.3)
Par.?
nāpi tvaṃ tena bhartavyā viśeṣeṇa kadācana / (24.1)
Par.?
anukūlatayā śakyaṃ samīpe tasya vartitum // (24.2)
Par.?
ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan / (25.1)
Par.?
vanam adyaiva yāsyāmi sthirā bhava manasvini // (25.2)
Par.?
yāte ca mayi kalyāṇi vanaṃ muniniṣevitam / (26.1)
Par.?
vratopavāsaratayā bhavitavyaṃ tvayānaghe // (26.2)
Par.?
kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi / (27.1)
Par.?
vanditavyo daśarathaḥ pitā mama nareśvaraḥ // (27.2)
Par.?
mātā ca mama kausalyā vṛddhā saṃtāpakarśitā / (28.1)
Par.?
dharmam evāgrataḥ kṛtvā tvattaḥ sammānam arhati // (28.2)
Par.?
vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ / (29.1)
Par.?
snehapraṇayasambhogaiḥ samā hi mama mātaraḥ // (29.2)
Par.?
bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ / (30.1)
Par.?
tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama // (30.2)
Par.?
vipriyaṃ na ca kartavyaṃ bharatasya kadācana / (31.1)
Par.?
sa hi rājā prabhuś caiva deśasya ca kulasya ca // (31.2)
Par.?
ārādhitā hi śīlena prayatnaiś copasevitāḥ / (32.1)
Par.?
rājānaḥ samprasīdanti prakupyanti viparyaye // (32.2) Par.?
aurasān api putrān hi tyajanty ahitakāriṇaḥ / (33.1)
Par.?
samarthān sampragṛhṇanti janān api narādhipāḥ // (33.2)
Par.?
ahaṃ gamiṣyāmi mahāvanaṃ priye tvayā hi vastavyam ihaiva bhāmini / (34.1)
Par.?
yathā vyalīkaṃ kuruṣe na kasyacit tathā tvayā kāryam idaṃ vaco mama // (34.2)
Par.?
Duration=0.12629795074463 secs.