Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1160
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
teṣām añjalipadmāni pragṛhītāni sarvaśaḥ / (1.1) Par.?
pratigṛhyābravīd rājā tebhyaḥ priyahitaṃ vacaḥ // (1.2) Par.?
aho 'smi paramaprītaḥ prabhāvaś cātulo mama / (2.1) Par.?
yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha // (2.2) Par.?
iti pratyarcya tān rājā brāhmaṇān idam abravīt / (3.1) Par.?
vasiṣṭhaṃ vāmadevaṃ ca teṣām evopaśṛṇvatām // (3.2) Par.?
caitraḥ śrīmān ayaṃ māsaḥ puṇyaḥ puṣpitakānanaḥ / (4.1) Par.?
yauvarājyāya rāmasya sarvam evopakalpyatām // (4.2) Par.?
kṛtam ity eva cābrūtām abhigamya jagatpatim / (5.1) Par.?
yathoktavacanaṃ prītau harṣayuktau dvijarṣabhau // (5.2) Par.?
tataḥ sumantraṃ dyutimān rājā vacanam abravīt / (6.1) Par.?
rāmaḥ kṛtātmā bhavatā śīghram ānīyatām iti // (6.2) Par.?
sa tatheti pratijñāya sumantro rājaśāsanāt / (7.1) Par.?
rāmaṃ tatrānayāṃcakre rathena rathināṃ varam // (7.2) Par.?
atha tatra samāsīnās tadā daśarathaṃ nṛpam / (8.1) Par.?
prācyodīcyāḥ pratīcyāś ca dākṣiṇātyāś ca bhūmipāḥ // (8.2) Par.?
mlecchāś cāryāś ca ye cānye vanaśailāntavāsinaḥ / (9.1) Par.?
upāsāṃcakrire sarve taṃ devā iva vāsavam // (9.2) Par.?
teṣāṃ madhye sa rājarṣir marutām iva vāsavaḥ / (10.1) Par.?
prāsādastho rathagataṃ dadarśāyāntam ātmajam // (10.2) Par.?
gandharvarājapratimaṃ loke vikhyātapauruṣam / (11.1) Par.?
dīrghabāhuṃ mahāsattvaṃ mattamātaṃgagāminam // (11.2) Par.?
candrakāntānanaṃ rāmam atīva priyadarśanam / (12.1) Par.?
rūpaudāryaguṇaiḥ puṃsāṃ dṛṣṭicittāpahāriṇam // (12.2) Par.?
gharmābhitaptāḥ parjanyaṃ hlādayantam iva prajāḥ / (13.1) Par.?
na tatarpa samāyāntaṃ paśyamāno narādhipaḥ // (13.2) Par.?
avatārya sumantras taṃ rāghavaṃ syandanottamāt / (14.1) Par.?
pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt // (14.2) Par.?
sa taṃ kailāsaśṛṅgābhaṃ prāsādaṃ narapuṃgavaḥ / (15.1) Par.?
āruroha nṛpaṃ draṣṭuṃ saha sūtena rāghavaḥ // (15.2) Par.?
sa prāñjalir abhipretya praṇataḥ pitur antike / (16.1) Par.?
nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ // (16.2) Par.?
taṃ dṛṣṭvā praṇataṃ pārśve kṛtāñjalipuṭaṃ nṛpaḥ / (17.1) Par.?
gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam // (17.2) Par.?
tasmai cābhyudyataṃ śrīmān maṇikāñcanabhūṣitam / (18.1) Par.?
dideśa rājā ruciraṃ rāmāya paramāsanam // (18.2) Par.?
tad āsanavaraṃ prāpya vyadīpayata rāghavaḥ / (19.1) Par.?
svayeva prabhayā merum udaye vimalo raviḥ // (19.2) Par.?
tena vibhrājitā tatra sā sabhābhivyarocata / (20.1) Par.?
vimalagrahanakṣatrā śāradī dyaur ivendunā // (20.2) Par.?
taṃ paśyamāno nṛpatis tutoṣa priyam ātmajam / (21.1) Par.?
alaṃkṛtam ivātmānam ādarśatalasaṃsthitam // (21.2) Par.?
sa taṃ sasmitam ābhāṣya putraṃ putravatāṃ varaḥ / (22.1) Par.?
uvācedaṃ vaco rājā devendram iva kaśyapaḥ // (22.2) Par.?
jyeṣṭhāyām asi me patnyāṃ sadṛśyāṃ sadṛśaḥ sutaḥ / (23.1) Par.?
utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ // (23.2) Par.?
tvayā yataḥ prajāś cemāḥ svaguṇair anurañjitāḥ / (24.1) Par.?
tasmāt tvaṃ puṣyayogena yauvarājyam avāpnuhi // (24.2) Par.?
kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi / (25.1) Par.?
guṇavaty api tu snehāt putra vakṣyāmi te hitam // (25.2) Par.?
bhūyo vinayam āsthāya bhava nityaṃ jitendriyaḥ / (26.1) Par.?
kāmakrodhasamutthāni tyajethā vyasanāni ca // (26.2) Par.?
parokṣayā vartamāno vṛttyā pratyakṣayā tathā / (27.1) Par.?
amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya // (27.2) Par.?
tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm / (28.1) Par.?
tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ / (28.2) Par.?
tasmāt putra tvam ātmānaṃ niyamyaiva samācara // (28.3) Par.?
tac chrutvā suhṛdas tasya rāmasya priyakāriṇaḥ / (29.1) Par.?
tvaritāḥ śīghram abhyetya kausalyāyai nyavedayan // (29.2) Par.?
sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca / (30.1) Par.?
vyādideśa priyākhyebhyaḥ kausalyā pramadottamā // (30.2) Par.?
athābhivādya rājānaṃ ratham āruhya rāghavaḥ / (31.1) Par.?
yayau svaṃ dyutimad veśma janaughaiḥ pratipūjitaḥ // (31.2) Par.?
te cāpi paurā nṛpater vacas tacchrutvā tadā lābham iveṣṭam āpya / (32.1) Par.?
narendram āmantrya gṛhāṇi gatvā devān samānarcur atīva hṛṣṭāḥ // (32.2) Par.?
Duration=0.16233491897583 secs.