Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1161
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ / (1.1) Par.?
mantrayitvā tataś cakre niścayajñaḥ sa niścayam // (1.2) Par.?
śva eva puṣyo bhavitā śvo 'bhiṣecyeta tu me sutaḥ / (2.1) Par.?
rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ // (2.2) Par.?
athāntargṛham āviśya rājā daśarathas tadā / (3.1) Par.?
sūtam ājñāpayāmāsa rāmaṃ punar ihānaya // (3.2) Par.?
pratigṛhya sa tadvākyaṃ sūtaḥ punar upāyayau / (4.1) Par.?
rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ // (4.2) Par.?
dvāḥsthair āveditaṃ tasya rāmāyāgamanaṃ punaḥ / (5.1) Par.?
śrutvaiva cāpi rāmas taṃ prāptaṃ śaṅkānvito 'bhavat // (5.2) Par.?
praveśya cainaṃ tvaritaṃ rāmo vacanam abravīt / (6.1) Par.?
yad āgamanakṛtyaṃ te bhūyas tad brūhy aśeṣataḥ // (6.2) Par.?
tam uvāca tataḥ sūto rājā tvāṃ draṣṭum icchati / (7.1) Par.?
śrutvā pramāṇam atra tvaṃ gamanāyetarāya vā // (7.2) Par.?
iti sūtavacaḥ śrutvā rāmo 'tha tvarayānvitaḥ / (8.1) Par.?
prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram // (8.2) Par.?
taṃ śrutvā samanuprāptaṃ rāmaṃ daśaratho nṛpaḥ / (9.1) Par.?
praveśayāmāsa gṛhaṃ vivikṣuḥ priyam uttamam // (9.2) Par.?
praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ / (10.1) Par.?
dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ // (10.2) Par.?
praṇamantaṃ samutthāpya taṃ pariṣvajya bhūmipaḥ / (11.1) Par.?
pradiśya cāsmai ruciram āsanaṃ punar abravīt // (11.2) Par.?
rāma vṛddho 'smi dīrghāyur bhuktā bhogā mayepsitāḥ / (12.1) Par.?
annavadbhiḥ kratuśatais tatheṣṭaṃ bhūridakṣiṇaiḥ // (12.2) Par.?
jātam iṣṭam apatyaṃ me tvam adyānupamaṃ bhuvi / (13.1) Par.?
dattam iṣṭam adhītaṃ ca mayā puruṣasattama // (13.2) Par.?
anubhūtāni ceṣṭāni mayā vīra sukhāni ca / (14.1) Par.?
devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ // (14.2) Par.?
na kiṃcin mama kartavyaṃ tavānyatrābhiṣecanāt / (15.1) Par.?
ato yat tvām ahaṃ brūyāṃ tan me tvaṃ kartum arhasi // (15.2) Par.?
adya prakṛtayaḥ sarvās tvām icchanti narādhipam / (16.1) Par.?
atas tvāṃ yuvarājānam abhiṣekṣyāmi putraka // (16.2) Par.?
api cādyāśubhān rāma svapnān paśyāmi dāruṇān / (17.1) Par.?
sanirghātā maholkāś ca patantīha mahāsvanāḥ // (17.2) Par.?
avaṣṭabdhaṃ ca me rāma nakṣatraṃ dāruṇair grahaiḥ / (18.1) Par.?
āvedayanti daivajñāḥ sūryāṅgārakarāhubhiḥ // (18.2) Par.?
prāyeṇa hi nimittānām īdṛśānāṃ samudbhave / (19.1) Par.?
rājā vā mṛtyum āpnoti ghorāṃ vāpadam ṛcchati // (19.2) Par.?
tad yāvad eva me ceto na vimuhyati rāghava / (20.1) Par.?
tāvad evābhiṣiñcasva calā hi prāṇināṃ matiḥ // (20.2) Par.?
adya candro 'bhyupagataḥ puṣyāt pūrvaṃ punar vasum / (21.1) Par.?
śvaḥ puṣyayogaṃ niyataṃ vakṣyante daivacintakāḥ // (21.2) Par.?
tatra puṣye 'bhiṣiñcasva manas tvarayatīva mām / (22.1) Par.?
śvas tvāham abhiṣekṣyāmi yauvarājye paraṃtapa // (22.2) Par.?
tasmāt tvayādya vratinā niśeyaṃ niyatātmanā / (23.1) Par.?
saha vadhvopavastavyā darbhaprastaraśāyinā // (23.2) Par.?
suhṛdaś cāpramattās tvāṃ rakṣantv adya samantataḥ / (24.1) Par.?
bhavanti bahuvighnāni kāryāṇy evaṃvidhāni hi // (24.2) Par.?
viproṣitaś ca bharato yāvad eva purād itaḥ / (25.1) Par.?
tāvad evābhiṣekas te prāptakālo mato mama // (25.2) Par.?
kāmaṃ khalu satāṃ vṛtte bhrātā te bharataḥ sthitaḥ / (26.1) Par.?
jyeṣṭhānuvartī dharmātmā sānukrośo jitendriyaḥ // (26.2) Par.?
kiṃ tu cittaṃ manuṣyāṇām anityam iti me matiḥ / (27.1) Par.?
satāṃ ca dharmanityānāṃ kṛtaśobhi ca rāghava // (27.2) Par.?
ity uktaḥ so 'bhyanujñātaḥ śvobhāviny abhiṣecane / (28.1) Par.?
vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham // (28.2) Par.?
praviśya cātmano veśma rājñoddiṣṭe 'bhiṣecane / (29.1) Par.?
tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau // (29.2) Par.?
tatra tāṃ pravaṇām eva mātaraṃ kṣaumavāsinīm / (30.1) Par.?
vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam // (30.2) Par.?
prāg eva cāgatā tatra sumitrā lakṣmaṇas tathā / (31.1) Par.?
sītā cānāyitā śrutvā priyaṃ rāmābhiṣecanam // (31.2) Par.?
tasmin kāle hi kausalyā tasthāv āmīlitekṣaṇā / (32.1) Par.?
sumitrayānvāsyamānā sītayā lakṣmaṇena ca // (32.2) Par.?
śrutvā puṣyeṇa putrasya yauvarājyābhiṣecanam / (33.1) Par.?
prāṇāyāmena puruṣaṃ dhyāyamānā janārdanam // (33.2) Par.?
tathā saniyamām eva so 'bhigamyābhivādya ca / (34.1) Par.?
uvāca vacanaṃ rāmo harṣayaṃs tām idaṃ tadā // (34.2) Par.?
amba pitrā niyukto 'smi prajāpālanakarmaṇi / (35.1) Par.?
bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ // (35.2) Par.?
sītayāpy upavastavyā rajanīyaṃ mayā saha / (36.1) Par.?
evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā // (36.2) Par.?
yāni yāny atra yogyāni śvobhāviny abhiṣecane / (37.1) Par.?
tāni me maṅgalāny adya vaidehyāś caiva kāraya // (37.2) Par.?
etac chrutvā tu kausalyā cirakālābhikāṅkṣitam / (38.1) Par.?
harṣabāṣpakalaṃ vākyam idaṃ rāmam abhāṣata // (38.2) Par.?
vatsa rāma ciraṃ jīva hatās te paripanthinaḥ / (39.1) Par.?
jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya // (39.2) Par.?
kalyāṇe bata nakṣatre mayi jāto 'si putraka / (40.1) Par.?
yena tvayā daśaratho guṇair ārādhitaḥ pitā // (40.2) Par.?
amoghaṃ bata me kṣāntaṃ puruṣe puṣkarekṣaṇe / (41.1) Par.?
yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati // (41.2) Par.?
ity evam ukto mātredaṃ rāmo bhāratam abravīt / (42.1) Par.?
prāñjaliṃ prahvam āsīnam abhivīkṣya smayann iva // (42.2) Par.?
lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām / (43.1) Par.?
dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā // (43.2) Par.?
saumitre bhuṅkṣva bhogāṃs tvam iṣṭān rājyaphalāni ca / (44.1) Par.?
jīvitaṃ ca hi rājyaṃ ca tvadartham abhikāmaye // (44.2) Par.?
ity uktvā lakṣmaṇaṃ rāmo mātarāv abhivādya ca / (45.1) Par.?
abhyanujñāpya sītāṃ ca jagāma svaṃ niveśanam // (45.2) Par.?
Duration=0.16654706001282 secs.