UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1166
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gate purohite rāmaḥ snāto niyatamānasaḥ / (1.1)
Par.?
saha patnyā viśālākṣyā nārāyaṇam upāgamat // (1.2)
Par.?
pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā / (2.1)
Par.?
mahate daivatāyājyaṃ juhāva jvalite 'nale // (2.2)
Par.?
śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam / (3.1)
Par.?
dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare // (3.2)
Par.?
vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ / (4.1)
Par.?
śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ // (4.2)
Par.?
ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ / (5.1)
Par.?
alaṃkāravidhiṃ kṛtsnaṃ kārayāmāsa veśmanaḥ // (5.2)
Par.?
tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām / (6.1)
Par.?
pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ // (6.2)
Par.?
tuṣṭāva praṇataś caiva śirasā madhusūdanam / (7.1)
Par.?
vimalakṣaumasaṃvīto vācayāmāsa ca dvijān // (7.2)
Par.?
teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā / (8.1)
Par.?
ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ // (8.2)
Par.?
kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam / (9.1)
Par.?
ayodhyānilayaḥ śrutvā sarvaḥ pramudito janaḥ // (9.2)
Par.?
tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam / (10.1)
Par.?
prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ // (10.2)
Par.?
sitābhraśikharābheṣu devatāyataneṣu ca / (11.1)
Par.?
catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca // (11.2)
Par.?
nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca / (12.1)
Par.?
kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca // (12.2)
Par.?
sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca / (13.1)
Par.?
dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā // (13.2)
Par.?
naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām / (14.1)
Par.?
manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ // (14.2)
Par.?
rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ / (15.1)
Par.?
rāmābhiṣeke samprāpte catvareṣu gṛheṣu ca // (15.2)
Par.?
bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ / (16.1)
Par.?
rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ // (16.2)
Par.?
kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ / (17.1)
Par.?
rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane // (17.2)
Par.?
prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā / (18.1)
Par.?
dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ // (18.2)
Par.?
alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ / (19.1)
Par.?
ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam // (19.2)
Par.?
sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca / (20.1)
Par.?
kathayanto mithas tatra praśaśaṃsur janādhipam // (20.2)
Par.?
aho mahātmā rājāyam ikṣvākukulanandanaḥ / (21.1)
Par.?
jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'bhiṣekṣyati // (21.2)
Par.?
sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ / (22.1)
Par.?
cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ // (22.2)
Par.?
anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ / (23.1)
Par.?
yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ // (23.2) Par.?
ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ / (24.1)
Par.?
yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam // (24.2)
Par.?
evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā / (25.1)
Par.?
digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ // (25.2)
Par.?
te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam / (26.1)
Par.?
rāmasya pūrayāmāsuḥ purīṃ jānapadā janāḥ // (26.2)
Par.?
janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ / (27.1)
Par.?
parvasūdīrṇavegasya sāgarasyeva nisvanaḥ // (27.2)
Par.?
tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ / (28.1)
Par.?
samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam // (28.2)
Par.?
Duration=0.13270306587219 secs.