Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1166
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gate purohite rāmaḥ snāto niyatamānasaḥ / (1.1) Par.?
saha patnyā viśālākṣyā nārāyaṇam upāgamat // (1.2) Par.?
pragṛhya śirasā pātrīṃ haviṣo vidhivat tadā / (2.1) Par.?
mahate daivatāyājyaṃ juhāva jvalite 'nale // (2.2) Par.?
śeṣaṃ ca haviṣas tasya prāśyāśāsyātmanaḥ priyam / (3.1) Par.?
dhyāyan nārāyaṇaṃ devaṃ svāstīrṇe kuśasaṃstare // (3.2) Par.?
vāgyataḥ saha vaidehyā bhūtvā niyatamānasaḥ / (4.1) Par.?
śrīmaty āyatane viṣṇoḥ śiśye naravarātmajaḥ // (4.2) Par.?
ekayāmāvaśiṣṭāyāṃ rātryāṃ prativibudhya saḥ / (5.1) Par.?
alaṃkāravidhiṃ kṛtsnaṃ kārayāmāsa veśmanaḥ // (5.2) Par.?
tatra śṛṇvan sukhā vācaḥ sūtamāgadhabandinām / (6.1) Par.?
pūrvāṃ saṃdhyām upāsīno jajāpa yatamānasaḥ // (6.2) Par.?
tuṣṭāva praṇataś caiva śirasā madhusūdanam / (7.1) Par.?
vimalakṣaumasaṃvīto vācayāmāsa ca dvijān // (7.2) Par.?
teṣāṃ puṇyāhaghoṣo 'tha gambhīramadhuras tadā / (8.1) Par.?
ayodhyāṃ pūrayāmāsa tūryaghoṣānunāditaḥ // (8.2) Par.?
kṛtopavāsaṃ tu tadā vaidehyā saha rāghavam / (9.1) Par.?
ayodhyānilayaḥ śrutvā sarvaḥ pramudito janaḥ // (9.2) Par.?
tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam / (10.1) Par.?
prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ // (10.2) Par.?
sitābhraśikharābheṣu devatāyataneṣu ca / (11.1) Par.?
catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca // (11.2) Par.?
nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca / (12.1) Par.?
kuṭumbināṃ samṛddheṣu śrīmatsu bhavaneṣu ca // (12.2) Par.?
sabhāsu caiva sarvāsu vṛkṣeṣv ālakṣiteṣu ca / (13.1) Par.?
dhvajāḥ samucchritāś citrāḥ patākāś cābhavaṃs tadā // (13.2) Par.?
naṭanartakasaṃghānāṃ gāyakānāṃ ca gāyatām / (14.1) Par.?
manaḥkarṇasukhā vācaḥ śuśruvuś ca tatas tataḥ // (14.2) Par.?
rāmābhiṣekayuktāś ca kathāś cakrur mitho janāḥ / (15.1) Par.?
rāmābhiṣeke samprāpte catvareṣu gṛheṣu ca // (15.2) Par.?
bālā api krīḍamānā gṛhadvāreṣu saṃghaśaḥ / (16.1) Par.?
rāmābhiṣekasaṃyuktāś cakrur eva mithaḥ kathāḥ // (16.2) Par.?
kṛtapuṣpopahāraś ca dhūpagandhādhivāsitaḥ / (17.1) Par.?
rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane // (17.2) Par.?
prakāśīkaraṇārthaṃ ca niśāgamanaśaṅkayā / (18.1) Par.?
dīpavṛkṣāṃs tathā cakrur anu rathyāsu sarvaśaḥ // (18.2) Par.?
alaṃkāraṃ purasyaivaṃ kṛtvā tatpuravāsinaḥ / (19.1) Par.?
ākāṅkṣamāṇā rāmasya yauvarājyābhiṣecanam // (19.2) Par.?
sametya saṃghaśaḥ sarve catvareṣu sabhāsu ca / (20.1) Par.?
kathayanto mithas tatra praśaśaṃsur janādhipam // (20.2) Par.?
aho mahātmā rājāyam ikṣvākukulanandanaḥ / (21.1) Par.?
jñātvā yo vṛddham ātmānaṃ rāmaṃ rājye 'bhiṣekṣyati // (21.2) Par.?
sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ / (22.1) Par.?
cirāya bhavitā goptā dṛṣṭalokaparāvaraḥ // (22.2) Par.?
anuddhatamanā vidvān dharmātmā bhrātṛvatsalaḥ / (23.1) Par.?
yathā ca bhrātṛṣu snigdhas tathāsmāsv api rāghavaḥ // (23.2) Par.?
ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ / (24.1) Par.?
yatprasādenābhiṣiktaṃ rāmaṃ drakṣyāmahe vayam // (24.2) Par.?
evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā / (25.1) Par.?
digbhyo 'pi śrutavṛttāntāḥ prāptā jānapadā janāḥ // (25.2) Par.?
te tu digbhyaḥ purīṃ prāptā draṣṭuṃ rāmābhiṣecanam / (26.1) Par.?
rāmasya pūrayāmāsuḥ purīṃ jānapadā janāḥ // (26.2) Par.?
janaughais tair visarpadbhiḥ śuśruve tatra nisvanaḥ / (27.1) Par.?
parvasūdīrṇavegasya sāgarasyeva nisvanaḥ // (27.2) Par.?
tatas tad indrakṣayasaṃnibhaṃ puraṃ didṛkṣubhir jānapadair upāgataiḥ / (28.1) Par.?
samantataḥ sasvanam ākulaṃ babhau samudrayādobhir ivārṇavodakam // (28.2) Par.?
Duration=0.086297035217285 secs.