UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1198
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tataḥ śāsanam ājñāya bhrātuḥ śubhataraṃ priyam / (1.1)
Par.?
gatvā sa praviveśāśu suyajñasya niveśanam // (1.2)
Par.?
taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt / (2.1)
Par.?
sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ // (2.2)
Par.?
tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha / (3.1)
Par.?
juṣṭaṃ tat prāviśal lakṣmyā ramyaṃ rāmaniveśanam // (3.2)
Par.?
tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha / (4.1)
Par.?
suyajñam abhicakrāma rāghavo 'gnim ivārcitam // (4.2)
Par.?
jātarūpamayair mukhyair aṅgadaiḥ kuṇḍalaiḥ śubhaiḥ / (5.1)
Par.?
sahemasūtrair maṇibhiḥ keyūrair valayair api // (5.2)
Par.?
anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat / (6.1)
Par.?
suyajñaṃ sa tadovāca rāmaḥ sītāpracoditaḥ // (6.2)
Par.?
hāraṃ ca hemasūtraṃ ca bhāryāyai saumya hāraya / (7.1)
Par.?
raśanāṃ cādhunā sītā dātum icchati te sakhe // (7.2)
Par.?
paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam / (8.1)
Par.?
tam apīcchati vaidehī pratiṣṭhāpayituṃ tvayi // (8.2)
Par.?
nāgaḥ śatruṃjayo nāma mātulo yaṃ dadau mama / (9.1)
Par.?
taṃ te gajasahasreṇa dadāmi dvijapuṃgava // (9.2)
Par.?
ity uktaḥ sa hi rāmeṇa suyajñaḥ pratigṛhya tat / (10.1)
Par.?
rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ // (10.2)
Par.?
atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ / (11.1)
Par.?
saumitriṃ tam uvācedaṃ brahmeva tridaśeśvaram // (11.2)
Par.?
agastyaṃ kauśikaṃ caiva tāv ubhau brāhmaṇottamau / (12.1)
Par.?
arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ // (12.2)
Par.?
kausalyāṃ ca ya āśīrbhir bhaktaḥ paryupatiṣṭhati / (13.1)
Par.?
ācāryas taittirīyāṇām abhirūpaś ca vedavit // (13.2) Par.?
tasya yānaṃ ca dāsīś ca saumitre saṃpradāpaya / (14.1)
Par.?
kauśeyāni ca vastrāṇi yāvat tuṣyati sa dvijaḥ // (14.2)
Par.?
sūtaś citrarathaś cāryaḥ sacivaḥ suciroṣitaḥ / (15.1)
Par.?
toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā // (15.2)
Par.?
śālivāhasahasraṃ ca dve śate bhadrakāṃs tathā / (16.1)
Par.?
vyañjanārthaṃ ca saumitre gosahasram upākuru // (16.2)
Par.?
tataḥ sa puruṣavyāghras tad dhanaṃ lakṣmaṇaḥ svayam / (17.1)
Par.?
yathoktaṃ brāhmaṇendrāṇām adadād dhanado yathā // (17.2)
Par.?
athābravīd bāṣpakalāṃs tiṣṭhataś copajīvinaḥ / (18.1)
Par.?
sampradāya bahu dravyam ekaikasyopajīvinaḥ // (18.2)
Par.?
lakṣmaṇasya ca yad veśma gṛhaṃ ca yad idaṃ mama / (19.1)
Par.?
aśūnyaṃ kāryam ekaikaṃ yāvadāgamanaṃ mama // (19.2)
Par.?
ity uktvā duḥkhitaṃ sarvaṃ janaṃ tam upajīvinam / (20.1)
Par.?
uvācedaṃ dhanādhyakṣaṃ dhanam ānīyatām iti / (20.2)
Par.?
tato 'sya dhanam ājahruḥ sarvam evopajīvinaḥ // (20.3)
Par.?
tataḥ sa puruṣavyāghras tad dhanaṃ sahalakṣmaṇaḥ / (21.1)
Par.?
dvijebhyo bālavṛddhebhyaḥ kṛpaṇebhyo 'bhyadāpayat // (21.2)
Par.?
tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ / (22.1)
Par.?
ā pañcamāyāḥ kakṣyāyā nainaṃ kaścid avārayat // (22.2)
Par.?
sa rājaputram āsādya trijaṭo vākyam abravīt / (23.1)
Par.?
nirdhano bahuputro 'smi rājaputra mahāyaśaḥ / (23.2)
Par.?
uñchavṛttir vane nityaṃ pratyavekṣasva mām iti // (23.3)
Par.?
tam uvāca tato rāmaḥ parihāsasamanvitam / (24.1)
Par.?
gavāṃ sahasram apy ekaṃ na tu viśrāṇitaṃ mayā / (24.2)
Par.?
parikṣipasi daṇḍena yāvat tāvad avāpsyasi // (24.3)
Par.?
sa śāṭīṃ tvaritaḥ kaṭyāṃ saṃbhrāntaḥ pariveṣṭya tām / (25.1)
Par.?
āvidhya daṇḍaṃ cikṣepa sarvaprāṇena vegitaḥ // (25.2)
Par.?
uvāca ca tato rāmas taṃ gārgyam abhisāntvayan / (26.1)
Par.?
manyur na khalu kartavyaḥ parihāso hy ayaṃ mama // (26.2)
Par.?
tataḥ sabhāryas trijaṭo mahāmunir gavām anīkaṃ pratigṛhya moditaḥ / (27.1)
Par.?
yaśobalaprītisukhopabṛṃhiṇīs tad āśiṣaḥ pratyavadan mahātmanaḥ // (27.2)
Par.?
Duration=0.35444808006287 secs.