Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1167
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jñātidāsī yato jātā kaikeyyās tu sahoṣitā / (1.1) Par.?
prāsādaṃ candrasaṃkāśam āruroha yadṛcchayā // (1.2) Par.?
siktarājapathāṃ kṛtsnāṃ prakīrṇakamalotpalām / (2.1) Par.?
ayodhyāṃ mantharā tasmāt prāsādād anvavaikṣata // (2.2) Par.?
patākābhir varārhābhir dhvajaiś ca samalaṃkṛtām / (3.1) Par.?
siktāṃ candanatoyaiś ca śiraḥsnātajanair vṛtām // (3.2) Par.?
avidūre sthitāṃ dṛṣṭvā dhātrīṃ papraccha mantharā / (4.1) Par.?
uttamenābhisaṃyuktā harṣeṇārthaparā satī // (4.2) Par.?
rāmamātā dhanaṃ kiṃ nu janebhyaḥ samprayacchati / (5.1) Par.?
atimātraṃ praharṣo 'yaṃ kiṃ janasya ca śaṃsa me / (5.2) Par.?
kārayiṣyati kiṃ vāpi samprahṛṣṭo mahīpatiḥ // (5.3) Par.?
vidīryamāṇā harṣeṇa dhātrī paramayā mudā / (6.1) Par.?
ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam // (6.2) Par.?
śvaḥ puṣyeṇa jitakrodhaṃ yauvarājyena rāghavam / (7.1) Par.?
rājā daśaratho rāmam abhiṣecayitānagham // (7.2) Par.?
dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā / (8.1) Par.?
kailāsaśikharākārāt prāsādād avarohata // (8.2) Par.?
sā dahyamānā kopena mantharā pāpadarśinī / (9.1) Par.?
śayānām etya kaikeyīm idaṃ vacanam abravīt // (9.2) Par.?
uttiṣṭha mūḍhe kiṃ śeṣe bhayaṃ tvām abhivartate / (10.1) Par.?
upaplutamahaughena kim ātmānaṃ na budhyase // (10.2) Par.?
aniṣṭe subhagākāre saubhāgyena vikatthase / (11.1) Par.?
calaṃ hi tava saubhāgyaṃ nadyāḥ srota ivoṣṇage // (11.2) Par.?
evam uktā tu kaikeyī ruṣṭayā paruṣaṃ vacaḥ / (12.1) Par.?
kubjayā pāpadarśinyā viṣādam agamat param // (12.2) Par.?
kaikeyī tv abravīt kubjāṃ kaccit kṣemaṃ na manthare / (13.1) Par.?
viṣaṇṇavadanāṃ hi tvāṃ lakṣaye bhṛśaduḥkhitām // (13.2) Par.?
mantharā tu vacaḥ śrutvā kaikeyyā madhurākṣaram / (14.1) Par.?
uvāca krodhasaṃyuktā vākyaṃ vākyaviśāradā // (14.2) Par.?
sā viṣaṇṇatarā bhūtvā kubjā tasyā hitaiṣiṇī / (15.1) Par.?
viṣādayantī provāca bhedayantī ca rāghavam // (15.2) Par.?
akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam / (16.1) Par.?
rāmaṃ daśaratho rājā yauvarājye 'bhiṣekṣyati // (16.2) Par.?
sāsmy agādhe bhaye magnā duḥkhaśokasamanvitā / (17.1) Par.?
dahyamānānaleneva tvaddhitārtham ihāgatā // (17.2) Par.?
tava duḥkhena kaikeyi mama duḥkhaṃ mahad bhavet / (18.1) Par.?
tvadvṛddhau mama vṛddhiś ca bhaved atra na saṃśayaḥ // (18.2) Par.?
narādhipakule jātā mahiṣī tvaṃ mahīpateḥ / (19.1) Par.?
ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase // (19.2) Par.?
dharmavādī śaṭho bhartā ślakṣṇavādī ca dāruṇaḥ / (20.1) Par.?
śuddhabhāve na jānīṣe tenaivam atisaṃdhitā // (20.2) Par.?
upasthitaṃ prayuñjānas tvayi sāntvam anarthakam / (21.1) Par.?
arthenaivādya te bhartā kausalyāṃ yojayiṣyati // (21.2) Par.?
apavāhya sa duṣṭātmā bharataṃ tava bandhuṣu / (22.1) Par.?
kālyaṃ sthāpayitā rāmaṃ rājye nihatakaṇṭake // (22.2) Par.?
śatruḥ patipravādena mātreva hitakāmyayā / (23.1) Par.?
āśīviṣa ivāṅkena bāle paridhṛtas tvayā // (23.2) Par.?
yathā hi kuryāt sarpo vā śatrur vā pratyupekṣitaḥ / (24.1) Par.?
rājñā daśarathenādya saputrā tvaṃ tathā kṛtā // (24.2) Par.?
pāpenānṛtasāntvena bāle nityaṃ sukhocite / (25.1) Par.?
rāmaṃ sthāpayatā rājye sānubandhā hatā hy asi // (25.2) Par.?
sā prāptakālaṃ kaikeyi kṣipraṃ kuru hitaṃ tava / (26.1) Par.?
trāyasva putram ātmānaṃ māṃ ca vismayadarśane // (26.2) Par.?
mantharāyā vacaḥ śrutvā śayanāt sa śubhānanā / (27.1) Par.?
evam ābharaṇaṃ tasyai kubjāyai pradadau śubham // (27.2) Par.?
dattvā tv ābharaṇaṃ tasyai kubjāyai pramadottamā / (28.1) Par.?
kaikeyī mantharāṃ hṛṣṭā punar evābravīd idam // (28.2) Par.?
idaṃ tu manthare mahyam ākhyāsi paramaṃ priyam / (29.1) Par.?
etan me priyam ākhyātuḥ kiṃ vā bhūyaḥ karomi te // (29.2) Par.?
rāme vā bharate vāhaṃ viśeṣaṃ nopalakṣaye / (30.1) Par.?
tasmāt tuṣṭāsmi yad rājā rāmaṃ rājye 'bhiṣekṣyati // (30.2) Par.?
na me paraṃ kiṃcid itas tvayā punaḥ priyaṃ priyārhe suvacaṃ vaco varam / (31.1) Par.?
tathā hy avocas tvam ataḥ priyottaraṃ varaṃ paraṃ te pradadāmi taṃ vṛṇu // (31.2) Par.?
Duration=0.13968586921692 secs.