Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1169
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktā tu kaikeyī krodhena jvalitānanā / (1.1) Par.?
dīrgham uṣṇaṃ viniḥśvasya mantharām idam abravīt // (1.2) Par.?
adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham / (2.1) Par.?
yauvarājyena bharataṃ kṣipram evābhiṣecaye // (2.2) Par.?
idaṃ tv idānīṃ saṃpaśya kenopāyena manthare / (3.1) Par.?
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana // (3.2) Par.?
evam uktā tayā devyā mantharā pāpadarśinī / (4.1) Par.?
rāmārtham upahiṃsantī kaikeyīm idam abravīt // (4.2) Par.?
hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me / (5.1) Par.?
yathā te bharato rājyaṃ putraḥ prāpsyati kevalam // (5.2) Par.?
śrutvaivaṃ vacanaṃ tasyā mantharāyās tu kaikayī / (6.1) Par.?
kiṃcid utthāya śayanāt svāstīrṇād idam abravīt // (6.2) Par.?
kathaya tvaṃ mamopāyaṃ kenopāyena manthare / (7.1) Par.?
bharataḥ prāpnuyād rājyaṃ na tu rāmaḥ kathaṃcana // (7.2) Par.?
evam uktā tayā devyā mantharā pāpadarśinī / (8.1) Par.?
rāmārtham upahiṃsantī kubjā vacanam abravīt // (8.2) Par.?
tava devāsure yuddhe saha rājarṣibhiḥ patiḥ / (9.1) Par.?
agacchat tvām upādāya devarājasya sāhyakṛt // (9.2) Par.?
diśam āsthāya kaikeyi dakṣiṇāṃ daṇḍakān prati / (10.1) Par.?
vaijayantam iti khyātaṃ puraṃ yatra timidhvajaḥ // (10.2) Par.?
sa śambara iti khyātaḥ śatamāyo mahāsuraḥ / (11.1) Par.?
dadau śakrasya saṃgrāmaṃ devasaṃghair anirjitaḥ // (11.2) Par.?
tasmin mahati saṃgrāme rājā daśarathas tadā / (12.1) Par.?
apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ // (12.2) Par.?
tatrāpi vikṣataḥ śastraiḥ patis te rakṣitas tvayā / (13.1) Par.?
tuṣṭena tena dattau te dvau varau śubhadarśane // (13.2) Par.?
sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau / (14.1) Par.?
gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā / (14.2) Par.?
anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā // (14.3) Par.?
tau varau yāca bhartāraṃ bharatasyābhiṣecanam / (15.1) Par.?
pravrājanaṃ ca rāmasya tvaṃ varṣāṇi caturdaśa // (15.2) Par.?
krodhāgāraṃ praviśyādya kruddhevāśvapateḥ sute / (16.1) Par.?
śeṣvān antarhitāyāṃ tvaṃ bhūmau malinavāsinī / (16.2) Par.?
mā smainaṃ pratyudīkṣethā mā cainam abhibhāṣathāḥ // (16.3) Par.?
dayitā tvaṃ sadā bhartur atra me nāsti saṃśayaḥ / (17.1) Par.?
tvatkṛte ca mahārājo viśed api hutāśanam // (17.2) Par.?
na tvāṃ krodhayituṃ śakto na kruddhāṃ pratyudīkṣitum / (18.1) Par.?
tava priyārthaṃ rājā hi prāṇān api parityajet // (18.2) Par.?
na hy atikramituṃ śaktas tava vākyaṃ mahīpatiḥ / (19.1) Par.?
mandasvabhāve budhyasva saubhāgyabalam ātmanaḥ // (19.2) Par.?
maṇimuktāsuvarṇāni ratnāni vividhāni ca / (20.1) Par.?
dadyād daśaratho rājā mā sma teṣu manaḥ kṛthāḥ // (20.2) Par.?
yau tau devāsure yuddhe varau daśaratho 'dadāt / (21.1) Par.?
tau smāraya mahābhāge so 'rtho mā tvām atikramet // (21.2) Par.?
yadā tu te varaṃ dadyāt svayam utthāpya rāghavaḥ / (22.1) Par.?
vyavasthāpya mahārājaṃ tvam imaṃ vṛṇuyā varam // (22.2) Par.?
rāmaṃ pravrājayāraṇye nava varṣāṇi pañca ca / (23.1) Par.?
bharataḥ kriyatāṃ rājā pṛthivyāṃ pārthivarṣabhaḥ // (23.2) Par.?
evaṃ pravrājitaś caiva rāmo 'rāmo bhaviṣyati / (24.1) Par.?
bharataś ca hatāmitras tava rājā bhaviṣyati // (24.2) Par.?
yena kālena rāmaś ca vanāt pratyāgamiṣyati / (25.1) Par.?
tena kālena putras te kṛtamūlo bhaviṣyati / (25.2) Par.?
saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān // (25.3) Par.?
prāptakālaṃ tu te manye rājānaṃ vītasādhvasā / (26.1) Par.?
rāmābhiṣekasaṃkalpān nigṛhya vinivartaya // (26.2) Par.?
anartham artharūpeṇa grāhitā sā tatas tayā / (27.1) Par.?
hṛṣṭā pratītā kaikeyī mantharām idam abravīt // (27.2) Par.?
kubje tvāṃ nābhijānāmi śreṣṭhāṃ śreṣṭhābhidhāyinīm / (28.1) Par.?
pṛthivyām asi kubjānām uttamā buddhiniścaye // (28.2) Par.?
tvam eva tu mamārtheṣu nityayuktā hitaiṣiṇī / (29.1) Par.?
nāhaṃ samavabudhyeyaṃ kubje rājñaś cikīrṣitam // (29.2) Par.?
santi duḥsaṃsthitāḥ kubjā vakrāḥ paramapāpikāḥ / (30.1) Par.?
tvaṃ padmam iva vātena saṃnatā priyadarśanā // (30.2) Par.?
uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam / (31.1) Par.?
adhastāc codaraṃ śāntaṃ sunābham iva lajjitam // (31.2) Par.?
jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam / (32.1) Par.?
jaṅghe bhṛśam upanyaste pādau cāpy āyatāv ubhau // (32.2) Par.?
tvam āyatābhyāṃ sakthibhyāṃ manthare kṣaumavāsini / (33.1) Par.?
agrato mama gacchantī rājahaṃsīva rājase // (33.2) Par.?
tavedaṃ sthagu yad dīrghaṃ rathaghoṇam ivāyatam / (34.1) Par.?
matayaḥ kṣatravidyāś ca māyāś cātra vasanti te // (34.2) Par.?
atra te pratimokṣyāmi mālāṃ kubje hiraṇmayīm / (35.1) Par.?
abhiṣikte ca bharate rāghave ca vanaṃ gate // (35.2) Par.?
jātyena ca suvarṇena suniṣṭaptena sundari / (36.1) Par.?
labdhārthā ca pratītā ca lepayiṣyāmi te sthagu // (36.2) Par.?
mukhe ca tilakaṃ citraṃ jātarūpamayaṃ śubham / (37.1) Par.?
kārayiṣyāmi te kubje śubhāny ābharaṇāni ca // (37.2) Par.?
paridhāya śubhe vastre devateva cariṣyasi / (38.1) Par.?
candram āhvayamānena mukhenāpratimānanā / (38.2) Par.?
gamiṣyasi gatiṃ mukhyāṃ garvayantī dviṣajjanam // (38.3) Par.?
tavāpi kubjāḥ kubjāyāḥ sarvābharaṇabhūṣitāḥ / (39.1) Par.?
pādau paricariṣyanti yathaiva tvaṃ sadā mama // (39.2) Par.?
iti praśasyamānā sā kaikeyīm idam abravīt / (40.1) Par.?
śayānāṃ śayane śubhre vedyām agniśikhām iva // (40.2) Par.?
gatodake setubandho na kalyāṇi vidhīyate / (41.1) Par.?
uttiṣṭha kuru kalyāṇaṃ rājānam anudarśaya // (41.2) Par.?
tathā protsāhitā devī gatvā mantharayā saha / (42.1) Par.?
krodhāgāraṃ viśālākṣī saubhāgyamadagarvitā // (42.2) Par.?
anekaśatasāhasraṃ muktāhāraṃ varāṅganā / (43.1) Par.?
avamucya varārhāṇi śubhāny ābharaṇāni ca // (43.2) Par.?
tato hemopamā tatra kubjā vākyavaśaṃ gatā / (44.1) Par.?
saṃviśya bhūmau kaikeyī mantharām idam abravīt // (44.2) Par.?
iha vā māṃ mṛtāṃ kubje nṛpāyāvedayiṣyasi / (45.1) Par.?
vanaṃ tu rāghave prāpte bharataḥ prāpsyati kṣitim // (45.2) Par.?
athaitad uktvā vacanaṃ sudāruṇaṃ nidhāya sarvābharaṇāni bhāminī / (46.1) Par.?
asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī // (46.2) Par.?
udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā / (47.1) Par.?
narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā // (47.2) Par.?
Duration=0.14722800254822 secs.