Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1170
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ājñāpya tu mahārājo rāghavasyābhiṣecanam / (1.1) Par.?
priyārhāṃ priyam ākhyātuṃ viveśāntaḥpuraṃ vaśī // (1.2) Par.?
tāṃ tatra patitāṃ bhūmau śayānām atathocitām / (2.1) Par.?
pratapta iva duḥkhena so 'paśyaj jagatīpatiḥ // (2.2) Par.?
sa vṛddhas taruṇīṃ bhāryāṃ prāṇebhyo 'pi garīyasīm / (3.1) Par.?
apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale // (3.2) Par.?
kareṇum iva digdhena viddhāṃ mṛgayuṇā vane / (4.1) Par.?
mahāgaja ivāraṇye snehāt parimamarśa tām // (4.2) Par.?
parimṛśya ca pāṇibhyām abhisaṃtrastacetanaḥ / (5.1) Par.?
kāmī kamalapattrākṣīm uvāca vanitām idam // (5.2) Par.?
na te 'ham abhijānāmi krodham ātmani saṃśritam / (6.1) Par.?
devi kenābhiyuktāsi kena vāsi vimānitā // (6.2) Par.?
yad idaṃ mama duḥkhāya śeṣe kalyāṇi pāṃsuṣu / (7.1) Par.?
bhūmau śeṣe kimarthaṃ tvaṃ mayi kalyāṇacetasi / (7.2) Par.?
bhūtopahatacitteva mama cittapramāthinī // (7.3) Par.?
santi me kuśalā vaidyā abhituṣṭāś ca sarvaśaḥ / (8.1) Par.?
sukhitāṃ tvāṃ kariṣyanti vyādhim ācakṣva bhāmini // (8.2) Par.?
kasya vā te priyaṃ kāryaṃ kena vā vipriyaṃ kṛtam / (9.1) Par.?
kaḥ priyaṃ labhatām adya ko vā sumahad apriyam // (9.2) Par.?
avadhyo vadhyatāṃ ko vā vadhyaḥ ko vā vimucyatām / (10.1) Par.?
daridraḥ ko bhavatv āḍhyo dravyavān vāpy akiñcanaḥ // (10.2) Par.?
ahaṃ caiva madīyāś ca sarve tava vaśānugāḥ / (11.1) Par.?
na te kaṃcid abhiprāyaṃ vyāhantum aham utsahe // (11.2) Par.?
ātmano jīvitenāpi brūhi yan manasecchasi / (12.1) Par.?
yāvad āvartate cakraṃ tāvatī me vasuṃdharā // (12.2) Par.?
tathoktā sā samāśvastā vaktukāmā tad apriyam / (13.1) Par.?
paripīḍayituṃ bhūyo bhartāram upacakrame // (13.2) Par.?
nāsmi viprakṛtā deva kenacin na vimānitā / (14.1) Par.?
abhiprāyas tu me kaścit tam icchāmi tvayā kṛtam // (14.2) Par.?
pratijñāṃ pratijānīṣva yadi tvaṃ kartum icchasi / (15.1) Par.?
atha tad vyāhariṣyāmi yad abhiprārthitaṃ mayā // (15.2) Par.?
evam uktas tayā rājā priyayā strīvaśaṃ gataḥ / (16.1) Par.?
evam
indecl.
vac
PPP, n.s.m.
tad
i.s.f.
rājan
n.s.m.
→ tejas (16.2) [acl]
← vac (16.2) [nsubj]
priya
i.s.f.
strī
comp.
∞ vaśa
ac.s.m.
gam
PPP, n.s.m.
tām uvāca mahātejāḥ kaikeyīm īṣadutsmitaḥ // (16.2) Par.?
tad
ac.s.f.
vac
3. sg., Perf.
root
→ rājan (16.1) [nsubj]
mahat
comp.
∞ tejas
n.s.m.
← rājan (16.1) [acl]
kaikeyī
ac.s.f.
īṣat
indecl.
∞ utsmi
PPP, n.s.m.
avalipte na jānāsi tvattaḥ priyataro mama / (17.1) Par.?
manujo manujavyāghrād rāmād anyo na vidyate // (17.2) Par.?
bhadre hṛdayam apy etad anumṛśyoddharasva me / (18.1) Par.?
etat samīkṣya kaikeyi brūhi yat sādhu manyase // (18.2) Par.?
balam ātmani paśyantī na māṃ śaṅkitum arhasi / (19.1) Par.?
kariṣyāmi tava prītiṃ sukṛtenāpi te śape // (19.2) Par.?
tena vākyena saṃhṛṣṭā tam abhiprāyam ātmanaḥ / (20.1) Par.?
vyājahāra mahāghoram abhyāgatam ivāntakam // (20.2) Par.?
yathākrameṇa śapasi varaṃ mama dadāsi ca / (21.1) Par.?
tac chṛṇvantu trayastriṃśad devāḥ sendrapurogamāḥ // (21.2) Par.?
candrādityau nabhaś caiva grahā rātryahanī diśaḥ / (22.1) Par.?
jagac ca pṛthivī caiva sagandharvā sarākṣasā // (22.2) Par.?
niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ / (23.1) Par.?
yāni cānyāni bhūtāni jānīyur bhāṣitaṃ tava // (23.2) Par.?
satyasaṃdho mahātejā dharmajñaḥ susamāhitaḥ / (24.1) Par.?
varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ // (24.2) Par.?
iti devī maheṣvāsaṃ parigṛhyābhiśasya ca / (25.1) Par.?
tataḥ param uvācedaṃ varadaṃ kāmamohitam // (25.2) Par.?
varau yau me tvayā deva tadā dattau mahīpate / (26.1) Par.?
tau tāvad aham adyaiva vakṣyāmi śṛṇu me vacaḥ // (26.2) Par.?
abhiṣekasamārambho rāghavasyopakalpitaḥ / (27.1) Par.?
anenaivābhiṣekeṇa bharato me 'bhiṣicyatām // (27.2) Par.?
nava pañca ca varṣāṇi daṇḍakāraṇyam āśritaḥ / (28.1) Par.?
cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ // (28.2) Par.?
bharato bhajatām adya yauvarājyam akaṇṭakam / (29.1) Par.?
adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane // (29.2) Par.?
tataḥ śrutvā mahārāja kaikeyyā dāruṇaṃ vacaḥ / (30.1) Par.?
vyathito vilavaś caiva vyāghrīṃ dṛṣṭvā yathā mṛgaḥ // (30.2) Par.?
asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan / (31.1) Par.?
aho dhig iti sāmarṣo vācam uktvā narādhipaḥ / (31.2) Par.?
moham āpedivān bhūyaḥ śokopahatacetanaḥ // (31.3) Par.?
cireṇa tu nṛpaḥ saṃjñāṃ pratilabhya suduḥkhitaḥ / (32.1) Par.?
kaikeyīm abravīt kruddhaḥ pradahann iva cakṣuṣā // (32.2) Par.?
nṛśaṃse duṣṭacāritre kulasyāsya vināśini / (33.1) Par.?
kiṃ kṛtaṃ tava rāmeṇa pāpe pāpaṃ mayāpi vā // (33.2) Par.?
sadā te jananītulyāṃ vṛttiṃ vahati rāghavaḥ / (34.1) Par.?
tasyaiva tvam anarthāya kiṃnimittam ihodyatā // (34.2) Par.?
tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā / (35.1) Par.?
avijñānān nṛpasutā vyālī tīkṣṇaviṣā yathā // (35.2) Par.?
jīvaloko yadā sarvo rāmasyeha guṇastavam / (36.1) Par.?
aparādhaṃ kam uddiśya tyakṣyāmīṣṭam ahaṃ sutam // (36.2) Par.?
kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam / (37.1) Par.?
jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam // (37.2) Par.?
parā bhavati me prītir dṛṣṭvā tanayam agrajam / (38.1) Par.?
apaśyatas tu me rāmaṃ naṣṭā bhavati cetanā // (38.2) Par.?
tiṣṭhel loko vinā sūryaṃ sasyaṃ vā salilaṃ vinā / (39.1) Par.?
na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam // (39.2) Par.?
tad alaṃ tyajyatām eṣa niścayaḥ pāpaniścaye / (40.1) Par.?
api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me // (40.2) Par.?
sa bhūmipālo vilapann anāthavat striyā gṛhīto hṛdaye 'timātrayā / (41.1) Par.?
papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā // (41.2) Par.?
Duration=0.18550109863281 secs.