Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1172
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
putraśokārditaṃ pāpā visaṃjñaṃ patitaṃ bhuvi / (1.1) Par.?
viveṣṭamānam udīkṣya saikṣvākam idam abravīt // (1.2) Par.?
pāpaṃ kṛtveva kim idaṃ mama saṃśrutya saṃśravam / (2.1) Par.?
śeṣe kṣititale sannaḥ sthityāṃ sthātuṃ tvam arhasi // (2.2) Par.?
āhuḥ satyaṃ hi paramaṃ dharmaṃ dharmavido janāḥ / (3.1) Par.?
satyam āśritya hi mayā tvaṃ ca dharmaṃ pracoditaḥ // (3.2) Par.?
saṃśrutya śaibyaḥ śyenāya svāṃ tanuṃ jagatīpatiḥ / (4.1) Par.?
pradāya pakṣiṇo rājañ jagāma gatim uttamām // (4.2) Par.?
tathā hy alarkas tejasvī brāhmaṇe vedapārage / (5.1) Par.?
yācamāne svake netre uddhṛtyāvimanā dadau // (5.2) Par.?
saritāṃ tu patiḥ svalpāṃ maryādāṃ satyam anvitaḥ / (6.1) Par.?
satyānurodhāt samaye velāṃ svāṃ nātivartate // (6.2) Par.?
samayaṃ ca mamāryemaṃ yadi tvaṃ na kariṣyasi / (7.1) Par.?
agratas te parityaktā parityakṣyāmi jīvitam // (7.2) Par.?
evaṃ pracodito rājā kaikeyyā nirviśaṅkayā / (8.1) Par.?
nāśakat pāśam unmoktuṃ balir indrakṛtaṃ yathā // (8.2) Par.?
udbhrāntahṛdayaś cāpi vivarṇavadano 'bhavat / (9.1) Par.?
sa dhuryo vai parispandan yugacakrāntaraṃ yathā // (9.2) Par.?
vihvalābhyāṃ ca netrābhyām apaśyann iva bhūmipaḥ / (10.1) Par.?
kṛcchrād dhairyeṇa saṃstabhya kaikeyīm idam abravīt // (10.2) Par.?
yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ / (11.1) Par.?
taṃ tyajāmi svajaṃ caiva tava putraṃ saha tvayā // (11.2) Par.?
tataḥ pāpasamācārā kaikeyī pārthivaṃ punaḥ / (12.1) Par.?
uvāca paruṣaṃ vākyaṃ vākyajñā roṣamūrchitā // (12.2) Par.?
kim idaṃ bhāṣase rājan vākyaṃ gararujopamam / (13.1) Par.?
ānāyayitum akliṣṭaṃ putraṃ rāmam ihārhasi // (13.2) Par.?
sthāpya rājye mama sutaṃ kṛtvā rāmaṃ vanecaram / (14.1) Par.?
niḥsapatnāṃ ca māṃ kṛtvā kṛtakṛtyo bhaviṣyasi // (14.2) Par.?
sa nunna iva tīkṣṇeṇa pratodena hayottamaḥ / (15.1) Par.?
rājā pracodito 'bhīkṣṇaṃ kaikeyīm idam abravīt // (15.2) Par.?
dharmabandhena baddho 'smi naṣṭā ca mama cetanā / (16.1) Par.?
jyeṣṭhaṃ putraṃ priyaṃ rāmaṃ draṣṭum icchāmi dhārmikam // (16.2) Par.?
iti rājño vacaḥ śrutvā kaikeyī tadanantaram / (17.1) Par.?
svayam evābravīt sūtaṃ gaccha tvaṃ rāmam ānaya // (17.2) Par.?
tataḥ sa rājā taṃ sūtaṃ sannaharṣaḥ sutaṃ prati / (18.1) Par.?
śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ // (18.2) Par.?
sumantraḥ karuṇaṃ śrutvā dṛṣṭvā dīnaṃ ca pārthivam / (19.1) Par.?
pragṛhītāñjaliḥ kiṃcit tasmād deśād apākraman // (19.2) Par.?
yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ / (20.1) Par.?
tadā sumantraṃ mantrajñā kaikeyī pratyuvāca ha // (20.2) Par.?
sumantra rāmaṃ drakṣyāmi śīghram ānaya sundaram / (21.1) Par.?
sa manyamānaḥ kalyāṇaṃ hṛdayena nananda ca // (21.2) Par.?
sumantraś cintayāmāsa tvaritaṃ coditas tayā / (22.1) Par.?
vyaktaṃ rāmo 'bhiṣekārtham ihāyāsyati dharmavit // (22.2) Par.?
iti sūto matiṃ kṛtvā harṣeṇa mahatā punaḥ / (23.1) Par.?
nirjagāma mahātejā rāghavasya didṛkṣayā // (23.2) Par.?
tataḥ purastāt sahasā vinirgato mahīpatīn dvāragatān vilokayan / (24.1) Par.?
dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān // (24.2) Par.?
Duration=0.094591856002808 secs.