Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1175
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sa tadantaḥpuradvāraṃ samatītya janākulam / (1.1) Par.?
praviviktāṃ tataḥ kakṣyām āsasāda purāṇavit // (1.2) Par.?
prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ / (2.1) Par.?
apramādibhir ekāgraiḥ svanuraktair adhiṣṭhitām // (2.2) Par.?
tatra kāṣāyiṇo vṛddhān vetrapāṇīn svalaṃkṛtān / (3.1) Par.?
dadarśa viṣṭhitān dvāri stryadhyakṣān susamāhitān // (3.2) Par.?
te samīkṣya samāyāntaṃ rāmapriyacikīrṣavaḥ / (4.1) Par.?
sahabhāryāya rāmāya kṣipram evācacakṣire // (4.2) Par.?
prativeditam ājñāya sūtam abhyantaraṃ pituḥ / (5.1) Par.?
tatraivānāyayāmāsa rāghavaḥ priyakāmyayā // (5.2) Par.?
taṃ vaiśravaṇasaṃkāśam upaviṣṭaṃ svalaṃkṛtam / (6.1) Par.?
dadarśa sūtaḥ paryaṅke sauvarṇe sottaracchade // (6.2) Par.?
varāharudhirābheṇa śucinā ca sugandhinā / (7.1) Par.?
anuliptaṃ parārdhyena candanena paraṃtapam // (7.2) Par.?
sthitayā pārśvataś cāpi vālavyajanahastayā / (8.1) Par.?
upetaṃ sītayā bhūyaś citrayā śaśinaṃ yathā // (8.2) Par.?
taṃ tapantam ivādityam upapannaṃ svatejasā / (9.1) Par.?
vavande varadaṃ bandī niyamajño vinītavat // (9.2) Par.?
prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane / (10.1) Par.?
rājaputram uvācedaṃ sumantro rājasatkṛtaḥ // (10.2) Par.?
kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati / (11.1) Par.?
mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram // (11.2) Par.?
evam uktas tu saṃhṛṣṭo narasiṃho mahādyutiḥ / (12.1) Par.?
tataḥ saṃmānayāmāsa sītām idam uvāca ha // (12.2) Par.?
devi devaś ca devī ca samāgamya madantare / (13.1) Par.?
mantrayete dhruvaṃ kiṃcid abhiṣecanasaṃhitam // (13.2) Par.?
lakṣayitvā hy abhiprāyaṃ priyakāmā sudakṣiṇā / (14.1) Par.?
saṃcodayati rājānaṃ madarthaṃ madirekṣaṇā // (14.2) Par.?
yādṛśī pariṣat tatra tādṛśo dūta āgataḥ / (15.1) Par.?
dhruvam adyaiva māṃ rājā yauvarājye 'bhiṣekṣyati // (15.2) Par.?
hanta śīghram ito gatvā drakṣyāmi ca mahīpatim / (16.1) Par.?
saha tvaṃ parivāreṇa sukham āssva ramasva ca // (16.2) Par.?
patisaṃmānitā sītā bhartāram asitekṣaṇā / (17.1) Par.?
ādvāram anuvavrāja maṅgalāny abhidadhyuṣī // (17.2) Par.?
sa sarvān arthino dṛṣṭvā sametya pratinandya ca / (18.1) Par.?
tataḥ pāvakasaṃkāśam āruroha rathottamam // (18.2) Par.?
muṣṇantam iva cakṣūṃṣi prabhayā hemavarcasam / (19.1) Par.?
kareṇuśiśukalpaiś ca yuktaṃ paramavājibhiḥ // (19.2) Par.?
hariyuktaṃ sahasrākṣo ratham indra ivāśugam / (20.1) Par.?
prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā // (20.2) Par.?
sa parjanya ivākāśe svanavān abhinādayan / (21.1) Par.?
niketān niryayau śrīmān mahābhrād iva candramāḥ // (21.2) Par.?
chattracāmarapāṇis tu lakṣmaṇo rāghavānujaḥ / (22.1) Par.?
jugopa bhrātaraṃ bhrātā ratham āsthāya pṛṣṭhataḥ // (22.2) Par.?
tato halahalāśabdas tumulaḥ samajāyata / (23.1) Par.?
tasya niṣkramamāṇasya janaughasya samantataḥ // (23.2) Par.?
sa rāghavas tatra kathāpralāpaṃ śuśrāva lokasya samāgatasya / (24.1) Par.?
ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya // (24.2) Par.?
eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan / (25.1) Par.?
ete vayaṃ sarvasamṛddhakāmā yeṣām ayaṃ no bhavitā praśāstā / (25.2) Par.?
lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya // (25.3) Par.?
sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ / (26.1) Par.?
mahīyamānaḥ pravaraiś ca vādakair abhiṣṭuto vaiśravaṇo yathā yayau // (26.2) Par.?
kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram / (27.1) Par.?
prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham // (27.2) Par.?
Duration=0.10904908180237 secs.