UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1221
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yāvat tu niryatas tasya rajorūpam adṛśyata / (1.1)
Par.?
naivekṣvākuvaras tāvat saṃjahārātmacakṣuṣī // (1.2)
Par.?
yāvad rājā priyaṃ putraṃ paśyaty atyantadhārmikam / (2.1)
Par.?
tāvad vyavardhatevāsya dharaṇyāṃ putradarśane // (2.2)
Par.?
na paśyati rajo 'py asya yadā rāmasya bhūmipaḥ / (3.1)
Par.?
tadārtaś ca viṣaṇṇaś ca papāta dharaṇītale // (3.2)
Par.?
tasya dakṣiṇam anvagāt kausalyā bāhum aṅganā / (4.1)
Par.?
vāmaṃ cāsyānvagāt pārśvaṃ kaikeyī bharatapriyā // (4.2)
Par.?
tāṃ nayena ca sampanno dharmeṇa vinayena ca / (5.1)
Par.?
uvāca rājā kaikeyīṃ samīkṣya vyathitendriyaḥ // (5.2)
Par.?
kaikeyi mā mamāṅgāni sprākṣīs tvaṃ duṣṭacāriṇī / (6.1)
Par.?
na hi tvāṃ draṣṭum icchāmi na bhāryā na ca bāndhavī // (6.2)
Par.?
ye ca tvām upajīvanti nāhaṃ teṣāṃ na te mama / (7.1)
Par.?
kevalārthaparāṃ hi tvāṃ tyaktadharmāṃ tyajāmy aham // (7.2)
Par.?
agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat / (8.1)
Par.?
anujānāmi tat sarvam asmiṃl loke paratra ca // (8.2)
Par.?
bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam / (9.1)
Par.?
yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat // (9.2)
Par.?
atha reṇusamuddhvastaṃ tam utthāpya narādhipam / (10.1)
Par.?
nyavartata tadā devī kausalyā śokakarśitā // (10.2)
Par.?
hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā / (11.1)
Par.?
anvatapyata dharmātmā putraṃ saṃcintya tāpasam // (11.2)
Par.?
nivṛtyaiva nivṛtyaiva sīdato rathavartmasu / (12.1)
Par.?
rājño nātibabhau rūpaṃ grastasyāṃśumato yathā // (12.2)
Par.?
vilalāpa ca duḥkhārtaḥ priyaṃ putram anusmaran / (13.1)
Par.?
nagarāntam anuprāptaṃ buddhvā putram athābravīt // (13.2) Par.?
vāhanānāṃ ca mukhyānāṃ vahatāṃ taṃ mamātmajam / (14.1)
Par.?
padāni pathi dṛśyante sa mahātmā na dṛśyate // (14.2)
Par.?
sa nūnaṃ kvacid evādya vṛkṣamūlam upāśritaḥ / (15.1)
Par.?
kāṣṭhaṃ vā yadi vāśmānam upadhāya śayiṣyate // (15.2)
Par.?
utthāsyati ca medinyāḥ kṛpaṇaḥ pāṃśuguṇṭhitaḥ / (16.1)
Par.?
viniḥśvasan prasravaṇāt kareṇūnām ivarṣabhaḥ // (16.2)
Par.?
drakṣyanti nūnaṃ puruṣā dīrghabāhuṃ vanecarāḥ / (17.1)
Par.?
rāmam utthāya gacchantaṃ lokanātham anāthavat // (17.2)
Par.?
sakāmā bhava kaikeyi vidhavā rājyam āvasa / (18.1)
Par.?
na hi taṃ puruṣavyāghraṃ vinā jīvitum utsahe // (18.2)
Par.?
ity evaṃ vilapan rājā janaughenābhisaṃvṛtaḥ / (19.1)
Par.?
apasnāta ivāriṣṭaṃ praviveśa purottamam // (19.2)
Par.?
śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām / (20.1)
Par.?
klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām // (20.2)
Par.?
tām avekṣya purīṃ sarvāṃ rāmam evānucintayan / (21.1)
Par.?
vilapan prāviśad rājā gṛhaṃ sūrya ivāmbudam // (21.2)
Par.?
mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam / (22.1)
Par.?
rāmeṇa rahitaṃ veśma vaidehyā lakṣmaṇena ca // (22.2)
Par.?
kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām / (23.1)
Par.?
iti bruvantaṃ rājānam anayan dvāradarśinaḥ // (23.2)
Par.?
tatas tatra praviṣṭasya kausalyāyā niveśanam / (24.1)
Par.?
adhiruhyāpi śayanaṃ babhūva lulitaṃ manaḥ // (24.2)
Par.?
tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān / (25.1)
Par.?
uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām // (25.2)
Par.?
sukhitā bata taṃ kālaṃ jīviṣyanti narottamāḥ / (26.1)
Par.?
pariṣvajanto ye rāmaṃ drakṣyanti punar āgatam // (26.2)
Par.?
na tvāṃ paśyāmi kausalye sādhu māṃ pāṇinā spṛśa / (27.1)
Par.?
rāmaṃ me 'nugatā dṛṣṭir adyāpi na nivartate // (27.2)
Par.?
taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram / (28.1)
Par.?
upopaviśyādhikam ārtarūpā viniḥśvasantī vilalāpa kṛcchram // (28.2)
Par.?
Duration=0.17956018447876 secs.