UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1181
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rāmas tu bhṛśam āyasto niḥśvasann iva kuñjaraḥ / (1.1)
Par.?
jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī // (1.2)
Par.?
so 'paśyat puruṣaṃ tatra vṛddhaṃ paramapūjitam / (2.1)
Par.?
upaviṣṭaṃ gṛhadvāri tiṣṭhataś cāparān bahūn // (2.2)
Par.?
praviśya prathamāṃ kakṣyāṃ dvitīyāyāṃ dadarśa saḥ / (3.1)
Par.?
brāhmaṇān vedasampannān vṛddhān rājñābhisatkṛtān // (3.2)
Par.?
praṇamya rāmas tān vṛddhāṃs tṛtīyāyāṃ dadarśa saḥ / (4.1)
Par.?
striyo vṛddhāś ca bālāś ca dvārarakṣaṇatatparāḥ // (4.2)
Par.?
vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ / (5.1)
Par.?
nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā // (5.2)
Par.?
kausalyāpi tadā devī rātriṃ sthitvā samāhitā / (6.1)
Par.?
prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī // (6.2)
Par.?
sā kṣaumavasanā hṛṣṭā nityaṃ vrataparāyaṇā / (7.1)
Par.?
agniṃ juhoti sma tadā mantravat kṛtamaṅgalā // (7.2)
Par.?
praviśya ca tadā rāmo mātur antaḥpuraṃ śubham / (8.1)
Par.?
dadarśa mātaraṃ tatra hāvayantīṃ hutāśanam // (8.2)
Par.?
sā cirasyātmajaṃ dṛṣṭvā mātṛnandanam āgatam / (9.1)
Par.?
abhicakrāma saṃhṛṣṭā kiśoraṃ vaḍabā yathā // (9.2)
Par.?
tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ / (10.1)
Par.?
kausalyā putravātsalyād idaṃ priyahitaṃ vacaḥ // (10.2)
Par.?
vṛddhānāṃ dharmaśīlānāṃ rājarṣīṇāṃ mahātmanām / (11.1)
Par.?
prāpnuhy āyuś ca kīrtiṃ ca dharmaṃ copahitaṃ kule // (11.2)
Par.?
satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava / (12.1)
Par.?
adyaiva hi tvāṃ dharmātmā yauvarājye 'bhiṣekṣyati // (12.2)
Par.?
mātaraṃ rāghavaḥ kiṃcit prasāryāñjalim abravīt / (13.1)
Par.?
sa svabhāvavinītaś ca gauravāc ca tadānataḥ // (13.2)
Par.?
devi nūnaṃ na jānīṣe mahad bhayam upasthitam / (14.1)
Par.?
idaṃ tava ca duḥkhāya vaidehyā lakṣmaṇasya ca // (14.2)
Par.?
caturdaśa hi varṣāṇi vatsyāmi vijane vane / (15.1)
Par.?
madhumūlaphalair jīvan hitvā munivad āmiṣam // (15.2)
Par.?
bharatāya mahārājo yauvarājyaṃ prayacchati / (16.1)
Par.?
māṃ punar daṇḍakāraṇyaṃ vivāsayati tāpasam // (16.2)
Par.?
tām aduḥkhocitāṃ dṛṣṭvā patitāṃ kadalīm iva / (17.1)
Par.?
rāmas tūtthāpayāmāsa mātaraṃ gatacetasam // (17.2)
Par.?
upāvṛtyotthitāṃ dīnāṃ vaḍabām iva vāhitām / (18.1)
Par.?
pāṃśuguṇṭhitasarvāṅgīṃ vimamarśa ca pāṇinā // (18.2)
Par.?
sā rāghavam upāsīnam asukhārtā sukhocitā / (19.1)
Par.?
uvāca puruṣavyāghram upaśṛṇvati lakṣmaṇe // (19.2)
Par.?
yadi putra na jāyethā mama śokāya rāghava / (20.1)
Par.?
na sma duḥkham ato bhūyaḥ paśyeyam aham aprajā // (20.2)
Par.?
eka eva hi vandhyāyāḥ śoko bhavati mānavaḥ / (21.1)
Par.?
aprajāsmīti saṃtāpo na hy anyaḥ putra vidyate // (21.2)
Par.?
na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe / (22.1)
Par.?
api putre vipaśyeyam iti rāmāsthitaṃ mayā // (22.2)
Par.?
sā bahūny amanojñāni vākyāni hṛdayacchidām / (23.1)
Par.?
ahaṃ śroṣye sapatnīnām avarāṇāṃ varā satī / (23.2) Par.?
ato duḥkhataraṃ kiṃ nu pramadānāṃ bhaviṣyati // (23.3)
Par.?
tvayi saṃnihite 'py evam aham āsaṃ nirākṛtā / (24.1)
Par.?
kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me // (24.2)
Par.?
yo hi māṃ sevate kaścid atha vāpy anuvartate / (25.1)
Par.?
kaikeyyāḥ putram anvīkṣya sa jano nābhibhāṣate // (25.2)
Par.?
daśa sapta ca varṣāṇi tava jātasya rāghava / (26.1)
Par.?
atītāni prakāṅkṣantyā mayā duḥkhaparikṣayam // (26.2)
Par.?
upavāsaiś ca yogaiś ca bahubhiś ca pariśramaiḥ / (27.1)
Par.?
duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā // (27.2)
Par.?
sthiraṃ tu hṛdayaṃ manye mamedaṃ yan na dīryate / (28.1)
Par.?
prāvṛṣīva mahānadyāḥ spṛṣṭaṃ kūlaṃ navāmbhasā // (28.2)
Par.?
mamaiva nūnaṃ maraṇaṃ na vidyate na cāvakāśo 'sti yamakṣaye mama / (29.1)
Par.?
yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva // (29.2)
Par.?
sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate / (30.1)
Par.?
anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate // (30.2)
Par.?
idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi / (31.1)
Par.?
tapaś ca taptaṃ yad apatyakāraṇāt suniṣphalaṃ bījam ivoptam ūṣare // (31.2)
Par.?
yadi hy akāle maraṇaṃ svayecchayā labheta kaścid guruduḥkhakarśitaḥ / (32.1)
Par.?
gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai // (32.2)
Par.?
bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam / (33.1)
Par.?
vyasanam upaniśāmya sā mahat sutam iva baddham avekṣya kiṃnarī // (33.2)
Par.?
Duration=0.10348701477051 secs.