Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1182
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tathā tu vilapantīṃ tāṃ kausalyāṃ rāmamātaram / (1.1) Par.?
uvāca lakṣmaṇo dīnas tat kālasadṛśaṃ vacaḥ // (1.2) Par.?
na rocate mamāpy etad ārye yad rāghavo vanam / (2.1) Par.?
tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ // (2.2) Par.?
viparītaś ca vṛddhaś ca viṣayaiś ca pradharṣitaḥ / (3.1) Par.?
nṛpaḥ kim iva na brūyāc codyamānaḥ samanmathaḥ // (3.2) Par.?
nāsyāparādhaṃ paśyāmi nāpi doṣaṃ tathāvidham / (4.1) Par.?
yena nirvāsyate rāṣṭrād vanavāsāya rāghavaḥ // (4.2) Par.?
na taṃ paśyāmy ahaṃ loke parokṣam api yo naraḥ / (5.1) Par.?
amitro 'pi nirasto 'pi yo 'sya doṣam udāharet // (5.2) Par.?
devakalpam ṛjuṃ dāntaṃ ripūṇām api vatsalam / (6.1) Par.?
avekṣamāṇaḥ ko dharmaṃ tyajet putram akāraṇāt // (6.2) Par.?
tad idaṃ vacanaṃ rājñaḥ punar bālyam upeyuṣaḥ / (7.1) Par.?
putraḥ ko hṛdaye kuryād rājavṛttam anusmaran // (7.2) Par.?
yāvad eva na jānāti kaścid artham imaṃ naraḥ / (8.1) Par.?
tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam // (8.2) Par.?
mayā pārśve sadhanuṣā tava guptasya rāghava / (9.1) Par.?
kaḥ samartho 'dhikaṃ kartuṃ kṛtāntasyeva tiṣṭhataḥ // (9.2) Par.?
nirmanuṣyām imāṃ sarvām ayodhyāṃ manujarṣabha / (10.1) Par.?
kariṣyāmi śarais tīkṣṇair yadi sthāsyati vipriye // (10.2) Par.?
bharatasyātha pakṣyo vā yo vāsya hitam icchati / (11.1) Par.?
sarvān etān vadhiṣyāmi mṛdur hi paribhūyate // (11.2) Par.?
tvayā caiva mayā caiva kṛtvā vairam anuttamam / (12.1) Par.?
kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana // (12.2) Par.?
anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ / (13.1) Par.?
satyena dhanuṣā caiva datteneṣṭena te śape // (13.2) Par.?
dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate / (14.1) Par.?
praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya // (14.2) Par.?
harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ / (15.1) Par.?
devī paśyatu me vīryaṃ rāghavaś caiva paśyatu // (15.2) Par.?
etat tu vacanaṃ śrutvā lakṣmaṇasya mahātmanaḥ / (16.1) Par.?
uvāca rāmaṃ kausalyā rudantī śokalālasā // (16.2) Par.?
bhrātus te vadataḥ putra lakṣmaṇasya śrutaṃ tvayā / (17.1) Par.?
yad atrānantaraṃ tat tvaṃ kuruṣva yadi rocate // (17.2) Par.?
na cādharmyaṃ vacaḥ śrutvā sapatnyā mama bhāṣitam / (18.1) Par.?
vihāya śokasaṃtaptāṃ gantum arhasi mām itaḥ // (18.2) Par.?
dharmajña yadi dharmiṣṭho dharmaṃ caritum icchasi / (19.1) Par.?
śuśrūṣa mām ihasthas tvaṃ cara dharmam anuttamam // (19.2) Par.?
śuśrūṣur jananīṃ putra svagṛhe niyato vasan / (20.1) Par.?
pareṇa tapasā yuktaḥ kāśyapas tridivaṃ gataḥ // (20.2) Par.?
yathaiva rājā pūjyas te gauraveṇa tathā hy aham / (21.1) Par.?
tvāṃ nāham anujānāmi na gantavyam ito vanam // (21.2) Par.?
tvadviyogān na me kāryaṃ jīvitena sukhena vā / (22.1) Par.?
tvayā saha mama śreyas tṛṇānām api bhakṣaṇam // (22.2) Par.?
yadi tvaṃ yāsyasi vanaṃ tyaktvā māṃ śokalālasām / (23.1) Par.?
ahaṃ prāyam ihāsiṣye na hi śakṣyāmi jīvitum // (23.2) Par.?
tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam / (24.1) Par.?
brahmahatyām ivādharmāt samudraḥ saritāṃ patiḥ // (24.2) Par.?
vilapantīṃ tathā dīnāṃ kausalyāṃ jananīṃ tataḥ / (25.1) Par.?
uvāca rāmo dharmātmā vacanaṃ dharmasaṃhitam // (25.2) Par.?
nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama / (26.1) Par.?
prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam // (26.2) Par.?
ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā / (27.1) Par.?
gaur hatā jānatā dharmaṃ kaṇḍunāpi vipaścitā // (27.2) Par.?
asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ / (28.1) Par.?
khanadbhiḥ sāgarair bhūtim avāptaḥ sumahān vadhaḥ // (28.2) Par.?
jāmadagnyena rāmeṇa reṇukā jananī svayam / (29.1) Par.?
kṛttā paraśunāraṇye pitur vacanakāriṇā // (29.2) Par.?
na khalv etan mayaikena kriyate pitṛśāsanam / (30.1) Par.?
pūrvair ayam abhipreto gato mārgo 'nugamyate // (30.2) Par.?
tad etat tu mayā kāryaṃ kriyate bhuvi nānyathā / (31.1) Par.?
pitur hi vacanaṃ kurvan na kaścin nāma hīyate // (31.2) Par.?
tām evam uktvā jananīṃ lakṣmaṇaṃ punar abravīt / (32.1) Par.?
tava lakṣmaṇa jānāmi mayi sneham anuttamam / (32.2) Par.?
abhiprāyam avijñāya satyasya ca śamasya ca // (32.3) Par.?
dharmo hi paramo loke dharme satyaṃ pratiṣṭhitam / (33.1) Par.?
dharmasaṃśritam etac ca pitur vacanam uttamam // (33.2) Par.?
saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā / (34.1) Par.?
na kartavyaṃ vṛthā vīra dharmam āśritya tiṣṭhatā // (34.2) Par.?
so 'haṃ na śakṣyāmi pitur niyogam ativartitum / (35.1) Par.?
pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ // (35.2) Par.?
tad enāṃ visṛjānāryāṃ kṣatradharmāśritāṃ matim / (36.1) Par.?
dharmam āśraya mā taikṣṇyaṃ madbuddhir anugamyatām // (36.2) Par.?
tam evam uktvā sauhārdād bhrātaraṃ lakṣmaṇāgrajaḥ / (37.1) Par.?
uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ // (37.2) Par.?
anumanyasva māṃ devi gamiṣyantam ito vanam / (38.1) Par.?
śāpitāsi mama prāṇaiḥ kuru svastyayanāni me / (38.2) Par.?
tīrṇapratijñaś ca vanāt punar eṣyāmy ahaṃ purīm // (38.3) Par.?
yaśo hy ahaṃ kevalarājyakāraṇān na pṛṣṭhataḥ kartum alaṃ mahodayam / (39.1) Par.?
adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ // (39.2) Par.?
prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān / (40.1) Par.?
athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam // (40.2) Par.?
Duration=0.13452315330505 secs.