Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): daiva vs. puruṣakāra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1183
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam / (1.1) Par.?
śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam // (1.2) Par.?
āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam / (2.1) Par.?
uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān // (2.2) Par.?
saumitre yo 'bhiṣekārthe mama sambhārasambhramaḥ / (3.1) Par.?
abhiṣekanivṛttyarthe so 'stu sambhārasambhramaḥ // (3.2) Par.?
yasyā madabhiṣekārthaṃ mānasaṃ paritapyate / (4.1) Par.?
mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru // (4.2) Par.?
tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe / (5.1) Par.?
manasi pratisaṃjātaṃ saumitre 'ham upekṣitum // (5.2) Par.?
na buddhipūrvaṃ nābuddhaṃ smarāmīha kadācana / (6.1) Par.?
mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam // (6.2) Par.?
satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ / (7.1) Par.?
paralokabhayād bhīto nirbhayo 'stu pitā mama // (7.2) Par.?
tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte / (8.1) Par.?
satyaṃ neti manastāpas tasya tāpas tapec ca mām // (8.2) Par.?
abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa / (9.1) Par.?
anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ // (9.2) Par.?
mama pravrājanād adya kṛtakṛtyā nṛpātmajā / (10.1) Par.?
sutaṃ bharatam avyagram abhiṣecayitā tataḥ // (10.2) Par.?
mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi / (11.1) Par.?
gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham // (11.2) Par.?
buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam / (12.1) Par.?
tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram // (12.2) Par.?
kṛtāntas tv eva saumitre draṣṭavyo matpravāsane / (13.1) Par.?
rājyasya ca vitīrṇasya punar eva nivartane // (13.2) Par.?
kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane / (14.1) Par.?
yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet // (14.2) Par.?
jānāsi hi yathā saumya na mātṛṣu mamāntaram / (15.1) Par.?
bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā // (15.2) Par.?
so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ / (16.1) Par.?
ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye // (16.2) Par.?
kathaṃ prakṛtisampannā rājaputrī tathāguṇā / (17.1) Par.?
brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau // (17.2) Par.?
yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate / (18.1) Par.?
vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ // (18.2) Par.?
kaścid daivena saumitre yoddhum utsahate pumān / (19.1) Par.?
yasya na grahaṇaṃ kiṃcit karmaṇo 'nyatra dṛśyate // (19.2) Par.?
sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau / (20.1) Par.?
yasya kiṃcit tathā bhūtaṃ nanu daivasya karma tat // (20.2) Par.?
vyāhate 'py abhiṣeke me paritāpo na vidyate / (21.1) Par.?
tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām / (21.2) Par.?
pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām // (21.3) Par.?
na lakṣmaṇāsmin mama rājyavighne mātā yavīyasy atiśaṅkanīyā / (22.1) Par.?
daivābhipannā hi vadanty aniṣṭaṃ jānāsi daivaṃ ca tathāprabhāvam // (22.2) Par.?
Duration=0.10767102241516 secs.