UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3679
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athātaḥ saṃdhigatarogavijñānīyamadhyāyaṃ vyākhyāsyāmaḥ // (1)
Par.?
yathovāca bhagavān dhanvantariḥ // (2)
Par.?
pūyālasaḥ sopanāhaḥ srāvāḥ parvaṇikālajī / (3.1)
Par.?
krimigranthiśca vijñeyā rogāḥ sandhigatā nava // (3.2)
Par.?
pakvaḥ śophaḥ sandhijaḥ saṃsravedyaḥ sāndraṃ pūyaṃ pūti pūyālasaḥ saḥ / (4.1)
Par.?
granthirnālpo dṛṣṭisandhāvapākaḥ kaṇḍūprāyo nīrujastūpanāhaḥ // (4.2)
Par.?
gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt / (5.1) Par.?
tān vai srāvān netranāḍīmathaike tasyā liṅgaṃ kīrtayiṣye caturdhā // (5.2)
Par.?
pākaḥ sandhau saṃsravedyaśca pūyaṃ pūyāsrāvo naikarūpaḥ pradiṣṭaḥ / (6.1)
Par.?
śvetaṃ sāndraṃ picchilaṃ saṃsravedyaḥ śleṣmāsrāvo nīrujaḥ sa pradiṣṭaḥ // (6.2)
Par.?
raktāsrāvaḥ śoṇitotthaḥ saraktamuṣṇaṃ nālpaṃ saṃsravennātisāndram / (7.1)
Par.?
pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥ saṃsravet sandhimadhyāt // (7.2)
Par.?
tāmrā tanvī dāhaśūlopapannā raktājjñeyā parvaṇī vṛttaśophā / (8.1)
Par.?
jātā sandhau kṛṣṇaśukle 'lajī syāttasminneva khyāpitā pūrvaliṅgaiḥ // (8.2)
Par.?
krimigranthirvartmanaḥ pakṣmaṇaś ca kaṇḍūṃ kuryuḥ krimayaḥ sandhijātāḥ / (9.1)
Par.?
nānārūpā vartmaśuklasya sandhau caranto 'ntarnayanaṃ dūṣayanti // (9.2)
Par.?
Duration=0.048280000686646 secs.