Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1197
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato 'bravīn mahātejā rāmo lakṣmaṇam agrataḥ / (1.1) Par.?
sthitaṃ prāggāminaṃ vīraṃ yācamānaṃ kṛtāñjalim // (1.2) Par.?
mayādya saha saumitre tvayi gacchati tad vanam / (2.1) Par.?
ko bhariṣyati kausalyāṃ sumitrāṃ vā yaśasvinīm // (2.2) Par.?
abhivarṣati kāmair yaḥ parjanyaḥ pṛthivīm iva / (3.1) Par.?
sa kāmapāśaparyasto mahātejā mahīpatiḥ // (3.2) Par.?
sā hi rājyam idaṃ prāpya nṛpasyāśvapateḥ sutā / (4.1) Par.?
duḥkhitānāṃ sapatnīnāṃ na kariṣyati śobhanam // (4.2) Par.?
evam uktas tu rāmeṇa lakṣmaṇaḥ ślakṣṇayā girā / (5.1) Par.?
pratyuvāca tadā rāmaṃ vākyajño vākyakovidam // (5.2) Par.?
tavaiva tejasā vīra bharataḥ pūjayiṣyati / (6.1) Par.?
kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ // (6.2) Par.?
kausalyā bibhṛyād āryā sahasram api madvidhān / (7.1) Par.?
yasyāḥ sahasraṃ grāmāṇāṃ samprāptam upajīvanam // (7.2) Par.?
dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ / (8.1) Par.?
agratas te gamiṣyāmi panthānam anudarśayan // (8.2) Par.?
āhariṣyāmi te nityaṃ mūlāni ca phalāni ca / (9.1) Par.?
vanyāni yāni cānyāni svāhārāṇi tapasvinām // (9.2) Par.?
bhavāṃs tu saha vaidehyā girisānuṣu raṃsyate / (10.1) Par.?
ahaṃ sarvaṃ kariṣyāmi jāgrataḥ svapataś ca te // (10.2) Par.?
rāmas tv anena vākyena suprītaḥ pratyuvāca tam / (11.1) Par.?
vrajāpṛcchasva saumitre sarvam eva suhṛjjanam // (11.2) Par.?
ye ca rājño dadau divye mahātmā varuṇaḥ svayam / (12.1) Par.?
janakasya mahāyajñe dhanuṣī raudradarśane // (12.2) Par.?
abhedyakavace divye tūṇī cākṣayasāyakau / (13.1) Par.?
ādityavimalau cobhau khaḍgau hemapariṣkṛtau // (13.2) Par.?
satkṛtya nihitaṃ sarvam etad ācāryasadmani / (14.1) Par.?
sa tvam āyudham ādāya kṣipram āvraja lakṣmaṇa // (14.2) Par.?
sa suhṛjjanam āmantrya vanavāsāya niścitaḥ / (15.1) Par.?
ikṣvākugurum āmantrya jagrāhāyudham uttamam // (15.2) Par.?
tad divyaṃ rājaśārdūlaḥ satkṛtaṃ mālyabhūṣitam / (16.1) Par.?
rāmāya darśayāmāsa saumitriḥ sarvam āyudham // (16.2) Par.?
tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam / (17.1) Par.?
kāle tvam āgataḥ saumya kāṅkṣite mama lakṣmaṇa // (17.2) Par.?
ahaṃ pradātum icchāmi yad idaṃ māmakaṃ dhanam / (18.1) Par.?
brāhmaṇebhyas tapasvibhyas tvayā saha paraṃtapa // (18.2) Par.?
vasantīha dṛḍhaṃ bhaktyā guruṣu dvijasattamāḥ / (19.1) Par.?
teṣām api ca me bhūyaḥ sarveṣāṃ copajīvinām // (19.2) Par.?
vasiṣṭhaputraṃ tu suyajñam āryaṃ tvam ānayāśu pravaraṃ dvijānām / (20.1) Par.?
abhiprayāsyāmi vanaṃ samastān abhyarcya śiṣṭān aparān dvijātīn // (20.2) Par.?
Duration=0.081557989120483 secs.