UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 1248
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kathayitvā suduḥkhārtaḥ sumantreṇa ciraṃ saha / (1.1)
Par.?
rāme dakṣiṇakūlasthe jagāma svagṛhaṃ guhaḥ // (1.2)
Par.?
anujñātaḥ sumantro 'tha yojayitvā hayottamān / (2.1)
Par.?
ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ // (2.2)
Par.?
sa vanāni sugandhīni saritaś ca sarāṃsi ca / (3.1)
Par.?
paśyann atiyayau śīghraṃ grāmāṇi nagarāṇi ca // (3.2)
Par.?
tataḥ sāyāhnasamaye tṛtīye 'hani sārathiḥ / (4.1)
Par.?
ayodhyāṃ samanuprāpya nirānandāṃ dadarśa ha // (4.2)
Par.?
sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ / (5.1)
Par.?
sumantraś cintayāmāsa śokavegasamāhataḥ // (5.2)
Par.?
kaccin na sagajā sāśvā sajanā sajanādhipā / (6.1)
Par.?
rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī / (6.2)
Par.?
iti cintāparaḥ sūtas tvaritaḥ praviveśa ha // (6.3)
Par.?
sumantram abhiyāntaṃ taṃ śataśo 'tha sahasraśaḥ / (7.1)
Par.?
kva rāma iti pṛcchantaḥ sūtam abhyadravan narāḥ // (7.2)
Par.?
teṣāṃ śaśaṃsa gaṅgāyām aham āpṛcchya rāghavam / (8.1)
Par.?
anujñāto nivṛtto 'smi dhārmikeṇa mahātmanā // (8.2)
Par.?
te tīrṇā iti vijñāya bāṣpapūrṇamukhā janāḥ / (9.1)
Par.?
aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ // (9.2)
Par.?
śuśrāva ca vacas teṣāṃ vṛndaṃ vṛndaṃ ca tiṣṭhatām / (10.1)
Par.?
hatāḥ sma khalu ye neha paśyāma iti rāghavam // (10.2)
Par.?
dānayajñavivāheṣu samājeṣu mahatsu ca / (11.1)
Par.?
na drakṣyāmaḥ punar jātu dhārmikaṃ rāmam antarā // (11.2)
Par.?
kiṃ samarthaṃ janasyāsya kiṃ priyaṃ kiṃ sukhāvaham / (12.1)
Par.?
iti rāmeṇa nagaraṃ pitṛvat paripālitam // (12.2)
Par.?
vātāyanagatānāṃ ca strīṇām anvantarāpaṇam / (13.1)
Par.?
rāmaśokābhitaptānāṃ śuśrāva paridevanam // (13.2)
Par.?
sa rājamārgamadhyena sumantraḥ pihitānanaḥ / (14.1)
Par.?
yatra rājā daśarathas tad evopayayau gṛham // (14.2)
Par.?
so 'vatīrya rathāc chīghraṃ rājaveśma praviśya ca / (15.1)
Par.?
kakṣyāḥ saptābhicakrāma mahājanasamākulāḥ // (15.2)
Par.?
tato daśarathastrīṇāṃ prāsādebhyas tatas tataḥ / (16.1)
Par.?
rāmaśokābhitaptānāṃ mandaṃ śuśrāva jalpitam // (16.2)
Par.?
saha rāmeṇa niryāto vinā rāmam ihāgataḥ / (17.1)
Par.?
sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati // (17.2)
Par.?
yathā ca manye durjīvam evaṃ na sukaraṃ dhruvam / (18.1)
Par.?
ācchidya putre niryāte kausalyā yatra jīvati // (18.2)
Par.?
satyarūpaṃ tu tadvākyaṃ rājñaḥ strīṇāṃ niśāmayan / (19.1)
Par.?
pradīptam iva śokena viveśa sahasā gṛham // (19.2)
Par.?
sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam āturam / (20.1)
Par.?
putraśokaparidyūnam apaśyat pāṇḍure gṛhe // (20.2)
Par.?
abhigamya tam āsīnaṃ narendram abhivādya ca / (21.1)
Par.?
sumantro rāmavacanaṃ yathoktaṃ pratyavedayat // (21.2)
Par.?
sa tūṣṇīm eva tac chrutvā rājā vibhrāntacetanaḥ / (22.1)
Par.?
mūrchito nyapatad bhūmau rāmaśokābhipīḍitaḥ // (22.2)
Par.?
tato 'ntaḥpuram āviddhaṃ mūrchite pṛthivīpatau / (23.1)
Par.?
uddhṛtya bāhū cukrośa nṛpatau patite kṣitau // (23.2)
Par.?
sumitrayā tu sahitā kausalyā patitaṃ patim / (24.1)
Par.?
utthāpayāmāsa tadā vacanaṃ cedam abravīt // (24.2)
Par.?
imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ / (25.1)
Par.?
vanavāsād anuprāptaṃ kasmān na pratibhāṣase // (25.2) Par.?
adyemam anayaṃ kṛtvā vyapatrapasi rāghava / (26.1)
Par.?
uttiṣṭha sukṛtaṃ te 'stu śoke na syāt sahāyatā // (26.2)
Par.?
deva yasyā bhayād rāmaṃ nānupṛcchasi sārathim / (27.1)
Par.?
neha tiṣṭhati kaikeyī viśrabdhaṃ pratibhāṣyatām // (27.2)
Par.?
sā tathoktvā mahārājaṃ kausalyā śokalālasā / (28.1)
Par.?
dharaṇyāṃ nipapātāśu bāṣpaviplutabhāṣiṇī // (28.2)
Par.?
evaṃ vilapatīṃ dṛṣṭvā kausalyāṃ patitāṃ bhuvi / (29.1)
Par.?
patiṃ cāvekṣya tāḥ sarvāḥ sasvaraṃ ruruduḥ striyaḥ // (29.2)
Par.?
tatas tam antaḥpuranādam utthitaṃ samīkṣya vṛddhās taruṇāś ca mānavāḥ / (30.1)
Par.?
striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam // (30.2)
Par.?
Duration=0.1525239944458 secs.