Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2714
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śastrāvacāraṇīyam adhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
chirurigische messer
viṃśatiḥ śastrāṇi tadyathā maṇḍalāgrakarapattravṛddhipattranakhaśastramudrikotpalapattrakārdhadhārasūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakakuṭhārikāvrīhimukhārāvetasapattrakabaḍiśadantaśaṅkveṣaṇya iti // (3.1) Par.?
Einsatz bei ...
tatra maṇḍalāgrakarapattre syātāṃ chedane lekhane ca vṛddhipattranakhaśastramudrikotpalapattrakārdhadhārāṇi chedane bhedane ca sūcīkuśapattrāṭīmukhaśarārimukhāntarmukhatrikūrcakāni visrāvaṇe kuṭhārikāvrīhimukhārāvetasapattrakāṇi vyadhane sūcī ca baḍiśaṃ dantaśaṅkuścāharaṇe eṣaṇyeṣaṇe ānulomye ca sūcyaḥ sīvane ityaṣṭavidhe karmaṇyupayogaḥ śastrāṇāṃ vyākhyātaḥ // (4.1) Par.?
Handhabung und Einsatzgebiete der śastras
teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt // (5.1) Par.?
Name deutet die Form an
teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ // (6.1) Par.?
tatra nakhaśastraiṣaṇyāvaṣṭāṅgule sūcyo vakṣyante śeṣāṇi tu ṣaḍaṅgulāni // (7.1) Par.?
Anforderungen an ein gutes śastra
tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat // (8.1) Par.?
merkmale eines schlechten śastras
tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ / (9.1) Par.?
ato viparītaguṇamādadīta anyatra karapattrāt taddhi kharadhāramasthicchedanārtham // (9.2) Par.?
Behandlung der Klingen
tatra dhārā bhedanānāṃ māsūrī lekhanānām ardhamāsūrī vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī chedanānām ardhakaiśikīti // (10.1) Par.?
baḍiśaṃ dantaśaṅkuścānatāgre / (11.1) Par.?
tīkṣṇakaṇṭakaprathamayavapatramukhyeṣaṇī // (11.2) Par.?
H¦rtung des metalls
teṣāṃ pāyanā trividhā kṣārodakataileṣu / (12.1) Par.?
tatra kṣārapāyitaṃ śaraśalyāsthicchedaneṣu udakapāyitaṃ māṃsacchedanabhedanapāṭaneṣu tailapāyitaṃ sirāvyadhanasnāyucchedaneṣu // (12.2) Par.?
teṣāṃ niśānārthaṃ ślakṣṇaśilā māṣavarṇā dhārāsaṃsthāpanārthaṃ śālmalīphalakam iti // (13.1) Par.?
bhavati cātra / (14.1) Par.?
yadā suniśitaṃ śastraṃ romacchedi susaṃsthitam / (14.2) Par.?
sugṛhītaṃ pramāṇena tadā karmasu yojayet // (14.3) Par.?
Ersatz-Ger¦te (z.B. Finger)
anuśastrāṇi tu tvaksārasphaṭikakācakuruvindajalauko'gnikṣāranakhagojīśephālikāśākapatrakarīrabālāṅgulaya iti // (15.1) Par.?
śiśūnāṃ śastrabhīrūṇāṃ śastrābhāve ca yojayet / (16.1) Par.?
tvaksārādicaturvargaṃ chedye ca buddhimān // (16.2) Par.?
āhāryachedyabhedyeṣu nakhaṃ śakyeṣu yojayet / (17.1) Par.?
vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām // (17.2) Par.?
ye syurmukhagatā rogā netravartmagatāśca ye / (18.1) Par.?
gojīśephālikāśākapatrair visrāvayettu tān // (18.2) Par.?
eṣyeṣveṣaṇyalābhe tu bālāṅgulyaṅkurā hitāḥ / (19.1) Par.?
Herstellung von śastras
śastrāṇyetāni matimān śuddhaśaikyāyasāni tu / (19.2) Par.?
kārayet karaṇaprāptaṃ karmāraṃ karmakovidam // (19.3) Par.?
ᅵben!
prayogajñasya vaidyasya siddhirbhavati nityaśaḥ / (20.1) Par.?
tasmāt paricayaṃ kuryācchastrāṇāṃ grahaṇe sadā // (20.2) Par.?
Duration=0.067550897598267 secs.