Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1207
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ sumantram aikṣvākaḥ pīḍito 'tra pratijñayā / (1.1) Par.?
sabāṣpam atiniḥśvasya jagādedaṃ punaḥ punaḥ // (1.2) Par.?
sūta ratnasusampūrṇā caturvidhabalā camūḥ / (2.1) Par.?
rāghavasyānuyātrārthaṃ kṣipraṃ pratividhīyatām // (2.2) Par.?
rūpājīvāśca śālinyo vaṇijaś ca mahādhanāḥ / (3.1) Par.?
śobhayantu kumārasya vāhinīṃ suprasāritāḥ // (3.2) Par.?
ye cainam upajīvanti ramate yaiś ca vīryataḥ / (4.1) Par.?
teṣāṃ bahuvidhaṃ dattvā tān apy atra niyojaya // (4.2) Par.?
nighnan mṛgān kuñjarāṃś ca pibaṃś cāraṇyakaṃ madhu / (5.1) Par.?
nadīś ca vividhāḥ paśyan na rājyaṃ saṃsmariṣyati // (5.2) Par.?
dhānyakośaś ca yaḥ kaścid dhanakośaś ca māmakaḥ / (6.1) Par.?
tau rāmam anugacchetāṃ vasantaṃ nirjane vane // (6.2) Par.?
yajan puṇyeṣu deśeṣu visṛjaṃś cāptadakṣiṇāḥ / (7.1) Par.?
ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane // (7.2) Par.?
bharataś ca mahābāhur ayodhyāṃ pālayiṣyati / (8.1) Par.?
sarvakāmaiḥ punaḥ śrīmān rāmaḥ saṃsādhyatām iti // (8.2) Par.?
evaṃ bruvati kākutsthe kaikeyyā bhayam āgatam / (9.1) Par.?
mukhaṃ cāpy agamacchoṣaṃ svaraś cāpi nyarudhyata // (9.2) Par.?
sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt / (10.1) Par.?
rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva / (10.2) Par.?
nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate // (10.3) Par.?
kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam / (11.1) Par.?
rājā daśaratho vākyam uvācāyatalocanām / (11.2) Par.?
vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite // (11.3) Par.?
kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt / (12.1) Par.?
tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat / (12.2) Par.?
asamañja iti khyātaṃ tathāyaṃ gantum arhati // (12.3) Par.?
evam ukto dhig ity eva rājā daśaratho 'bravīt / (13.1) Par.?
vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata // (13.2) Par.?
tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ / (14.1) Par.?
śucir bahumato rājñaḥ kaikeyīm idam abravīt // (14.2) Par.?
asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān / (15.1) Par.?
sarayvāḥ prakṣipann apsu ramate tena durmatiḥ // (15.2) Par.?
taṃ dṛṣṭvā nāgarāḥ sarve kruddhā rājānam abruvan / (16.1) Par.?
asamañjaṃ vṛṇīṣvaikam asmān vā rāṣṭravardhana // (16.2) Par.?
tān uvāca tato rājā kiṃnimittam idaṃ bhayam / (17.1) Par.?
tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan // (17.2) Par.?
krīḍitas tv eṣa naḥ putrān bālān udbhrāntacetanaḥ / (18.1) Par.?
sarayvāṃ prakṣipan maurkhyād atulāṃ prītim aśnute // (18.2) Par.?
sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa / (19.1) Par.?
taṃ tatyājāhitaṃ putraṃ tāsāṃ priyacikīrṣayā // (19.2) Par.?
ity evam atyajad rājā sagaro vai sudhārmikaḥ / (20.1) Par.?
rāmaḥ kim akarot pāpaṃ yenaivam uparudhyate // (20.2) Par.?
śrutvā tu siddhārthavaco rājā śrāntatarasvanaḥ / (21.1) Par.?
śokopahatayā vācā kaikeyīm idam abravīt // (21.2) Par.?
anuvrajiṣyāmy aham adya rāmaṃ rājyaṃ parityajya sukhaṃ dhanaṃ ca / (22.1) Par.?
sahaiva rājñā bharatena ca tvaṃ yathāsukhaṃ bhuṅkṣva cirāya rājyam // (22.2) Par.?
Duration=0.071686983108521 secs.