Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1210
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam / (1.1) Par.?
samīkṣya saha bhāryābhī rājā vigatacetanaḥ // (1.2) Par.?
nainaṃ duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam / (2.1) Par.?
na cainam abhisamprekṣya pratyabhāṣata durmanāḥ // (2.2) Par.?
sa muhūrtam ivāsaṃjño duḥkhitaś ca mahīpatiḥ / (3.1) Par.?
vilalāpa mahābāhū rāmam evānucintayan // (3.2) Par.?
manye khalu mayā pūrvaṃ vivatsā bahavaḥ kṛtāḥ / (4.1) Par.?
prāṇino hiṃsitā vāpi tasmād idam upasthitam // (4.2) Par.?
na tv evānāgate kāle dehāc cyavati jīvitam / (5.1) Par.?
kaikeyyā kliśyamānasya mṛtyur mama na vidyate // (5.2) Par.?
yo 'haṃ pāvakasaṃkāśaṃ paśyāmi purataḥ sthitam / (6.1) Par.?
vihāya vasane sūkṣme tāpasācchādam ātmajam // (6.2) Par.?
ekasyāḥ khalu kaikeyyāḥ kṛte 'yaṃ kliśyate janaḥ / (7.1) Par.?
svārthe prayatamānāyāḥ saṃśritya nikṛtiṃ tv imām // (7.2) Par.?
evam uktvā tu vacanaṃ bāṣpeṇa pihitendriyaḥ / (8.1) Par.?
rāmeti sakṛd evoktvā vyāhartuṃ na śaśāka ha // (8.2) Par.?
saṃjñāṃ tu pratilabhyaiva muhūrtāt sa mahīpatiḥ / (9.1) Par.?
netrābhyām aśrupūrṇābhyāṃ sumantram idam abravīt // (9.2) Par.?
aupavāhyaṃ rathaṃ yuktvā tvam āyāhi hayottamaiḥ / (10.1) Par.?
prāpayainaṃ mahābhāgam ito janapadāt param // (10.2) Par.?
evaṃ manye guṇavatāṃ guṇānāṃ phalam ucyate / (11.1) Par.?
pitrā mātrā ca yat sādhur vīro nirvāsyate vanam // (11.2) Par.?
rājño vacanam ājñāya sumantraḥ śīghravikramaḥ / (12.1) Par.?
yojayitvāyayau tatra ratham aśvair alaṃkṛtam // (12.2) Par.?
taṃ rathaṃ rājaputrāya sūtaḥ kanakabhūṣitam / (13.1) Par.?
ācacakṣe 'ñjaliṃ kṛtvā yuktaṃ paramavājibhiḥ // (13.2) Par.?
rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye / (14.1) Par.?
uvāca deśakālajño niścitaṃ sarvataḥ śuci // (14.2) Par.?
vāsāṃsi ca mahārhāṇi bhūṣaṇāni varāṇi ca / (15.1) Par.?
varṣāṇy etāni saṃkhyāya vaidehyāḥ kṣipram ānaya // (15.2) Par.?
narendreṇaivam uktas tu gatvā kośagṛhaṃ tataḥ / (16.1) Par.?
prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat // (16.2) Par.?
sā sujātā sujātāni vaidehī prasthitā vanam / (17.1) Par.?
bhūṣayāmāsa gātrāṇi tair vicitrair vibhūṣaṇaiḥ // (17.2) Par.?
vyarājayata vaidehī veśma tat suvibhūṣitā / (18.1) Par.?
udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ // (18.2) Par.?
tāṃ bhujābhyāṃ pariṣvajya śvaśrūr vacanam abravīt / (19.1) Par.?
anācarantīṃ kṛpaṇaṃ mūrdhny upāghrāya maithilīm // (19.2) Par.?
asatyaḥ sarvaloke 'smin satataṃ satkṛtāḥ priyaiḥ / (20.1) Par.?
bhartāraṃ nānumanyante vinipātagataṃ striyaḥ // (20.2) Par.?
sa tvayā nāvamantavyaḥ putraḥ pravrājito mama / (21.1) Par.?
tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā // (21.2) Par.?
vijñāya vacanaṃ sītā tasyā dharmārthasaṃhitam / (22.1) Par.?
kṛtāñjalir uvācedaṃ śvaśrūm abhimukhe sthitā // (22.2) Par.?
kariṣye sarvam evāham āryā yad anuśāsti mām / (23.1) Par.?
abhijñāsmi yathā bhartur vartitavyaṃ śrutaṃ ca me // (23.2) Par.?
na mām asajjanenāryā samānayitum arhati / (24.1) Par.?
dharmād vicalituṃ nāham alaṃ candrād iva prabhā // (24.2) Par.?
nātantrī vādyate vīṇā nācakro vartate rathaḥ / (25.1) Par.?
nāpatiḥ sukham edhate yā syād api śatātmajā // (25.2) Par.?
mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ / (26.1) Par.?
amitasya hi dātāraṃ bhartāraṃ kā na pūjayet // (26.2) Par.?
sāham evaṃgatā śreṣṭhā śrutadharmaparāvarā / (27.1) Par.?
ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam // (27.2) Par.?
sītāyā vacanaṃ śrutvā kausalyā hṛdayaṃgamam / (28.1) Par.?
śuddhasattvā mumocāśru sahasā duḥkhaharṣajam // (28.2) Par.?
tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām / (29.1) Par.?
rāmaḥ paramadharmajño mātaraṃ vākyam abravīt // (29.2) Par.?
amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama / (30.1) Par.?
kṣayo hi vanavāsasya kṣipram eva bhaviṣyati // (30.2) Par.?
suptāyās te gamiṣyanti navavarṣāṇi pañca ca / (31.1) Par.?
sā samagram iha prāptaṃ māṃ drakṣyasi suhṛdvṛtam // (31.2) Par.?
etāvad abhinītārtham uktvā sa jananīṃ vacaḥ / (32.1) Par.?
trayaḥ śataśatārdhā hi dadarśāvekṣya mātaraḥ // (32.2) Par.?
tāś cāpi sa tathaivārtā mātṝn daśarathātmajaḥ / (33.1) Par.?
dharmayuktam idaṃ vākyaṃ nijagāda kṛtāñjaliḥ // (33.2) Par.?
saṃvāsāt paruṣaṃ kiṃcid ajñānād vāpi yat kṛtam / (34.1) Par.?
tan me samanujānīta sarvāś cāmantrayāmi vaḥ // (34.2) Par.?
jajñe 'tha tāsāṃ saṃnādaḥ krauñcīnām iva niḥsvanaḥ / (35.1) Par.?
mānavendrasya bhāryāṇām evaṃ vadati rāghave // (35.2) Par.?
murajapaṇavameghaghoṣavad daśarathaveśma babhūva yat purā / (36.1) Par.?
vilapitaparidevanākulaṃ vyasanagataṃ tad abhūt suduḥkhitam // (36.2) Par.?
Duration=0.13809394836426 secs.